________________
आगम
(४०)
भाग-3 “आवश्यक"- मूलसूत्र-१ (नियुक्ति:+चूर्णि:) 1 अध्ययनं H. मूलं - गाथा-], नियुक्ति: [१२६/३४६-३४९], भाष्यं [३२-३७] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र-[४०].मूलसूत्र-[१] आवश्यकनियुक्ति: एवं जिनभद्रगणिरचिता चूर्णि:-1
प्रत
13 ईदजायपुहविपउमकंजरसीहासणडंडकुम्मगिरिवरतुरंगवरमउडकुंडलणंदावनधणुकोतगागरभंगभवणविमाणअणेगलक्षणपसत्थसुवि- भ्रातृभ्यो आवश्यकविश्यकाटा भत्तचित्तवरकरचरणदेसभागे उद्धामुहलोमजातसुकुमालाणिद्धमउयआवत्तपसत्थलोमविरहतासविच्छच्छन्नविउलवच्छे देहखेतसुविभ-ICI पण वृषणात्त देहधारी तरुणरबिरस्सिबोहितवरकमलविबुद्धगम्भवचे हयणासणकोसिसन्निभपसस्थपिट्ठन्तणिरुबलेवे पउमुप्पलकुंदजातिजूतवित-181
परचपगणागपुप्फसारंगतुल्लगंधी छत्तीसाएवि पसत्थपस्थिवगुणेहिं जुत्तो अच्चोच्छिन्ननवत्तपागडउभओजोणीविसुद्धनियगकुलपुत्तर्य
देवेद इब सोमताए णयणमणणिचुइकरे अक्खोभे सागरोग्य थिमिते फणवतिब्ब भोगसमुदयसहब्बताए समरे अपराजित परमवि-द ॥२०८। कमगुणे अमरवतिसमाणसरिसरूवे मणुयवती भरहचक्कवट्टी चोद्दसह रयणाण णवण्हं महाणिहीण सोलसहं देवसहस्साण,
बत्तीसाए रायसहस्साणं बत्तीसाए उनकहाणियासहस्साणं बत्तीसाए जणवयकल्लाणियासहस्साणं बनीसाए बत्तीसतिबद्धार्ण णाडगसहस्साणं तिण्हं तेसट्ठाणं सूयसताणं अट्ठारसहं सेणिप्पसेणीण चउरासीए आससयसहस्साणं चउरासीए दंतिसयसहस्साणं चउ। रासीए रहसयसहस्साणं छण्णवइमणुस्सकोडीण बावत्तरीए पुरवरसहस्साणं वनीसाए जणवयसहस्साणं छबउहगामकोडीणं णवणCउतीए दोणमुहसहस्साणं अडयालीसाए पट्टणसहस्साणं चउब्बीसाए कब्बडसहस्साणं चउबीसाए मडंबसहस्साणं वीसाए आगर
सहस्साण सोलसहं खेडगसयाणं चोहसण्ह संवाहसहस्साणं छप्पनाए अंतरोदगाणं एगणपन्नाए कुरज्जाणं विणीताए रायहाणीए | 181 चुल्लहिमवंतगिरिसागरमेरागस्स य केवलकप्पस्स भरहवासस्स अमेसि च बहूणं रादीसर जाव सत्यवाहप्पभितीण आहेबच्च हा मट्टित्त जाव पालेमाण ओहतविहतेसु कंटएमु उद्वितमलितेसु सव्वसत्तूमु णिज्जितेसु भरहाहिवे णरिंदे वरचंदणचच्चियंगमंगे|
वरहाररयितवच्छे वरमउडविसिहए परवत्थचारुभूसणधर सब्बोउयसुरभिमुमवरमल्लसोभितसिरे वरणाडगणाडइज्जबरभोगसंप
।
दीप अनुक्रम
[220]