________________
आगम
(४०)
प्रत
सूत्रांक
[-]
दीप
अनुक्रम H
भाग - 3 "आवश्यक" - मूलसूत्र -१ (निर्युक्तिः+चूर्णि:) 1 निर्युक्तिः [ ९२६/३४६-३४९८ आष्यं [३२-३७]
अध्ययनं [-]
मूल [- गाथा-],
पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र - [४०], मूलसूत्र-[०१] आवश्यकनिर्युक्तिः एवं जिनभद्रगणिरचिता चूर्णि:- 1
श्री आवश्यक
चूर्णी उपोद्घात नियुक्ती
॥२०७॥
तर से राया सीहासणाओ अङ्कित्ता इत्थिरयणेणं जाव पाडगसहस्सेहिं सार्द्धं संपरिवुडे पुरथिमिलेणं तिसोमाणणं पच्चारुता जाव गजवतिं दुरूटे, रायमातीबि जेणं दूरूढा तेणं पच्चोरुहंति २ रायाणं तहेब परिवारंति, तए णं अट्ठट्ठमंगलमादि सव्वं भाणियन्त्रं तहेव जावसिं गच्छंतएणं मज्जणघरअणुप्पवेसो, जाव अट्टमभतं पारेति जाब उपि विहरति । तए णं से राया दुबालसवच्छरियंसि पमोयंसि निव्यचंसि समासि हाते जाव बाहिरियाए उबट्टाणसालाए सीहासणवरगते सोलस य देवसहस्से सक्कारेति संमाणेति सत्थवाहप्पभितयो, सकारेता संमाणता उप्पि पासादजाव विहरति ।
मरहस्स णं रम्रो चक्करयणे छत्त० दंड० असि० एते णं चचारि एगिंदियरयणा आयुधसालाए समुप्पन्ना, चम्मरयणे मणि० कागणि० णव य महाणिहओ, एते णं सिरिघरंसि समुप्पण्णा. सेणावतिरयणे गाहाबति० बढति० पुरोहित० एते णं चत्तारि मणुयरयणा विणीताए रायहाणीए समुप्पना, आसरयणे हत्थि० एते णं दुवे पंचदियरयणा वेयङ्कगिरिपादमूले समुप्पण्णा, इत्थि - रयणे उत्तरिल्लाए विज्जाहरसेडीए समुप्पन्ने, तए णं से भरहे राया महता हिमवंतमलयमंदरजावरज्जं पसाहेमाणे विहरति । चितियो गमो रायवन्नगस्स इमो
तत्थ य संखेज्जकालवासाउए जसंसी उत्तमअभिजातसत्तवीरियपरक्कमगुणे पसत्थवन्नसरसारसंघतणतणुकबुद्धिधारणमेहासंठाणसीलपगती पहाणगोरवच्छायागति अणेगवयणप्पहाणे तेजआउवलविरियजुत्ते अज्बुसिरघणनिचितलोहसकलणारायणवइरउसभसंघयणदेहधारी उज्जुगभिंगारवद्धमाणगभहासणसंखच्छत्तवीयणिपडागचक्कणंगलमुसलरहसोत्थियंकु सचंद दिव्य अग्गिजूवसागर
[219]
भरतवर्णनं
॥२०७॥