________________
आगम
(४०)
भाग-3 “आवश्यक"- मूलसूत्र-१ (नियुक्ति:+चूर्णि:) 1 अध्ययनं H. मूलं - गाथा-], नियुक्ति: [१२६/३४६-३४९], भाष्यं [३२-३७] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र-[४०].मूलसूत्र-[२१] आवश्यकनियुक्ति: एवं जिनभद्रगणिरचिता चूर्णि:-1
श्री
प्रत
चूर्णी
RECERIES
भिषेक
सुत्रांक
पुरथिमिल्लेण विसोमाणेणं दुरुहति जाव सीहासणे पुरत्थाभिमुहे सभिसण्णे, तएण ते बत्तीस रायसहस्सा उत्तरिखणं तिसोमा-18 भरतस्य आवश्यक जण जाव भरहस्स पच्चास सुस्सूस जाव पज्जुवासंति । तए णं सेणावतीरयणे गाहावती० बढति पुरोहित. जाव सत्यवाहप
राज्यामितयो तेऽवि तहेब गवरं दाहिणिल्लेण तिसोबाणेणं, तए णं आमिओग्गा देवा महत्थं महग्धं महरिहं महारायाभिसेगं उबट्ठवेंति उपोद्घातला
जहा विजयस्स जाव पंडगवणे एगओ मेलायति एवमादि।।
तते णं भरहं रायाणं बत्तीस रायसहस्सा सोहणसि तिहिकरणणखत्तमहत्तसि उत्चरपोट्टवयाविजयसि तहिं साभाविएहि य | ॥२०६॥
उत्तरखेउबियेहि य परकमलपतिहाणेहि जहा विजए जाब महता महता रायाभिसेगणं आभिसिंचति २ पत्तेय करतल जाव विह-IA राहित्तिकटु आभिणदति अ अभियुणंति य । तए तं रायाणं सेणावई गाहावती बढती० पुरोहिते तिमि य सट्टा सूयसया अट्ठारस सेणिप्पसेणीओ अ य बहवे राईसर जाच सत्थबाहप्पभितयो एवं चेव अभिसिंचंति सोलस देवसहस्सा एवं चेव, णवरं पम्हलसू-| | मालाए जाव मउडं पिणिति । तदणं ददरमलयसुगंधगंधिएहि गंधेहि गाताई भुकुंडेंति, दिव्वं च सुमणदाम पिणद्धति, एवं जहा विजयस्स, किं बहुणा',
॥२०६॥ गंथिमवेढिमजाव कप्परुक्खगंपिव अलंकितविभूसित करेंति देवा । तए णं से राया कोडुबिए एवं वयासी-खिप्पामव भो! हथि-5 खंघवरगता विणीताए सिंघाडग जाव पहेसु महता महता सद्देणं उग्घोसेमाणा २ उस्मुकं उक्करं जाव जणजाणनदं दुवालससंव-11 छरित पमोयं घोसह । तेऽवि तहेव करेंति जाप पच्चाप्पणंति ।
दीप अनुक्रम
[218]