SearchBrowseAboutContactDonate
Page Preview
Page 217
Loading...
Download File
Download File
Page Text
________________ आगम (४०) भाग-3 “आवश्यक"- मूलसूत्र-१ (नियुक्ति:+चूर्णि:) 1 अध्ययनं H. मूलं - गाथा-], नियुक्ति: [१२६/३४६-३४९], भाष्यं [३२-३७] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यकनियुक्ति: एवं जिनभद्रगणिरचिता चूर्णि:-1 प्रत सत्राक नियुक्त श्रीणागाणं जाव बहुईतो पुब्बकोडाकोडीओ विणीताए चुल्लहिमवंतगिरिसागरमेरागस्स य केवलकप्पस्स भरहवासस्स गामागरणगर भरतस्यआवश्यक जाव संनिवेसस्स संमं पयापालणावज्जितलट्ठजसे महता इस्सरियं कारेमाणे पालेमाणे सुहं सुहेणं विहराहित्तिकटु अभि-121 चूणी दंति य भभित्धुणंति य । तए ण से णयणमालासहस्सेहिं पेच्छिज्जमाणे २ एवं जहा सामी जाव अपडिबुझमाणे २ जाव भिषकः समभवणवरवडेंसगपडिदुवारे उवागच्छित्ता हत्थिरयणं ठवेति तातो पच्चोरुहति, सोलसदेवसहस्से सकारेति २ एवं बचास राय वरसहस्से सकारेति सेणावतिरयणे १ गाहावतिरयणे २ वट्टति०३ पुरोहिय तिन्त्रि सट्टा सूयसया२ अट्ठारस सेणिप्पसेणी यो अन्ने य ॥२०५॥ वहवे रातीसरप्पभितयो सकारता जाब विसज्जेता इत्थीरयणेणं बत्तीसाए य उडुकल्लाणियासहस्सेहिं पत्तीसाए य जणवयकल्लाणिया-। सहस्सेहिं बत्तीसाए य बचीसतिबद्धेहिं णाडगसहस्सेहिं सद्धि संपरिबुडे भवणवरवडेंसगं अतीति जहा कुबेराय देवराया केलास| सिहरिसिंगभूतं । तए ण से राया मित्तणादिणियगसयणसंबंधिपरियणं पच्चुवेक्खति २ मज्जणगर उवागच्छति तहेव जाब | हाते मित्तणादिजाव भोयणमंडयंसि अट्ठमभत्तं पारेति पारेत्ता उप्पि पासादवरगते फुट्टतेहिं मुइंगमस्थरहिं बचीसबद्धएहिं नाडएहिं| 1 उबललिज्जमाणे २ उवणच्चिज्जमाणे रउवगिज्जमाणेरमहता जाव भुंजमाणे विहरति । विहरेत्ता तए णं तस्स अन्नया कयादी ते देवादीया | IFI महारायाभिसेयं चिन्नवंति, सेवियणं तहेब अट्ठमभन गेण्हति, तसि परिणममाणसि ते आभिओगिया देवा विणीताए उत्तरपुरच्छिमे है।दिसिभाए एग महं अभिसयमंडवं विउब्बिसु जहा विजयस्स जाव पेच्छाहरतिसोमाणगअभिसेगपेढसीहासणादि सव्वं माणियब्वं । तए णं से भरहे राया पोसहसालातो पडिणिक्खमति २ पहाते एवं जहा विणीतं पविसंतस्स गमो तहेव किंगच्छंतस्स दाजाव थीरयणेणं उइकल्ला. जणवयकल्ला० णाडगसहस्सेहि य परिखुडे अभिसेगमंड अणुपविसति जाव पेढमणुप्पयाहिणीकरमाणे। दीप अनुक्रम 4% 82-% 13॥२०५॥ चक्रवर्ती भरतस्य राज्याभिषेकस्य वर्णनं क्रियते [217]
SR No.035053
Book TitleSachoornik Aagam Suttaani 04 Aavashyak 1 Niryukti Evam Churni Aagam 40
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherParam Anand Shwe Mu Pu Jain Sangh Paldi Ahmedabad
Publication Year2017
Total Pages320
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_aavashyak
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy