________________
आगम
(४०)
भाग-3 “आवश्यक"- मूलसूत्र-१ (नियुक्ति:+चूर्णि:) 1 अध्ययनं H. मूलं - गाथा-], नियुक्ति: [१२६/३४६-३४९], भाष्यं [३२-३७] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र-[४०].मूलसूत्र-[१] आवश्यकनियुक्ति: एवं जिनभद्रगणिरचिता चूर्णि:-1
प्रत
श्री पुरतो अहाणु०, एवं गाहावति०, बड्वति० पुरोहित० तदणं इत्थिरयणे पुरतो अहा० । तदणं० बत्तीसं उड्डकल्लाणियासहस्सा भरतस्य आवश्यक है। श्यक पुरओ अहा०,एवं बत्तीसं जणवयकल्लाणियासहस्सा बत्तसिं बत्तीसतिबद्धा णाडगसहस्सा पुरतो अहा० तदण तिमि सट्टा सूयसयाराविनीतापुरतो. तदण० अङ्गारस सेणिप्पसेणिओ पुरतो, तदणं० चउरासीति आससयसहस्सा पुरतो, तदणं० चतुरसीर्ति दंतिसय-II
प्रवेशः सहस्सा पुरतो, तदणं चतुरासीति रहसयसहस्सा पुरतो०, तदणं० छन्नति मणुस्सकोडीओ पुरतो०, तदणं. बहवे रादीसर-181 "लजाव सत्थवाहपभितओ पुरतो, तयण बहवे असिलढिगाहा एवं कुंतचायचामरपीढपासगफलगपोत्थगवीणकूबदीवियसएहिं रूबेहि, ॥२०४॥ एवं वेसेहिं चिंधेहिं निओएहिं जाब पुरओ अहा० । तयण बहबे दंडिणो जहा उववाइए जाच संपद्विता, तए ण निओएहि जाव |
पुरओ अहा० । नयण बहवे दंडिणो जहा उबवाइए जाव संपट्टिता, तए णं तस्स भरहस्स रचा पुरओ महं आसा आसवारा जाव संगल्ली, तए णं से भरहाहिवे णरिंदो हारोत्थयसुकपरतितवच्छे जहा पुचि जाव अमरवतीसनिभाए इट्टीए पहितकित्ती चक्करयण
देसितमग्गे जाव समुहग्वभूतं पिव करमाणे करमाणे सब्धिड्ढोए जाव पादिएणं गामागरखेडकब्बडजाब जोयणंतरियाहि वसहीहिं दबसमाणे यसमाणे विणीतं रायहाणितण उवागते, तीए अरे जाव खंधावारणिवेसो पोसहसालामतिगमणं विणीताए अट्ठमभत्त-IN
गहणं तंसि परिणममाणसि पोसहाओ पडिाणक्खमणं जाव गजबई दूरुदे अणुपविसमाणस्स तहेव सव्वं जहा हेट्ठा, णवरं णव महा४ाणिहओ चत्वारि य सेणाओं ण परिसंति, तए णं तस्स विणीयं पविसमाणस्स अप्पेगतिया देवा विणीतं रायहाणि सम्भितरबाहिरियं आसितसंमज्जितावलितं जहा विजयस्स जाव आभरणयासं वासिंमु० आहाचति । तते णं तस्स परिविसमाणस्स सिंघाडग-1
४ ॥२०॥ |जाब पहेमु बहवे अत्थस्थिता जहा सामिस्स जार एवं बयासी-जय जय गंदा ! जाच भई ते अजितं जिणाहि जाव धरणो विष
दीप अनुक्रम
ACE
[216]