________________
आगम
(४०)
भाग-3 “आवश्यक- मूलसूत्र-१ (नियुक्ति:+चूर्णि:) 1
अध्ययनं , मूलं - /गाथा-], नियुक्ति: [२,३], भाष्यं । पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यकनियुक्ति: एवं जिनभद्रगणिरचिता चूर्णि:-1
प्रत
सत्राक
स
अथवा आभिणिवाहियं अचाणं चेव एक्कं पगासेति, मुतणाणं पुण असाणं परं च दोऽवि पगासेति, पगासेतित्ति वा बुज्झा- मतिभुतआवश्यक है वेति वा पच्चाणेतित्ति वा एगत्था, एत्थ दिवतो- मूका अमूका, जहा मूको अत्ताण चेव एग पगासेति, अमूको पुण अत्ताणं पर
A विशेष: चूणा च दोवि पगासेति, एवं आमिणिबोहियणाणं मूकसरिसं दहवं, सुपणाणं पुण अमूकसरिसंति ७।
श्रुतनिधित ज्ञानानि भणिवो आभिणियोहियणाणसुतणाणविससो, याणि एतेसिं चेव दोण्हवि परूवणा भाणियव्वा । तत्थ पढम ताव आभिणि-18
मतिम ॥१०॥ रोहियणाणस्स परूवणं काहामि, जम्हा मुत्ते एतस्स चेव पढममुच्चारण कतं, तं च दुविध- सुयणिस्सितं असुतनिस्सितं च, तत्य
जंतं अमुतनिस्सिर्य तं चउब्बिह-तंजहा-उप्पचिया १ वेणइया २ कम्मया ३ पारिणामिया ४, एसा चउव्विहा बुद्धी उपरि | णमोकारनिज्जुत्तीए भणिहिति, इह गंथलाघवत्यं ण भण्णति । तत्थ ज त मुयणिस्सितं तस्सिमा परूवणगाथा
उग्गह इहावाओ य० ॥२॥ सुतनिस्सितं आभिणियोहियणाणं चउग्विहं भवति, तंजहा- उग्गहो ईहा अवाओ धारणा, एयाणि उग्गहाईणि चत्तारि आभिाणियोहियणाणस्स भेदबत्थणि समासेण दडब्बाणीति । तत्थ भेदो णाम भेउत्ति वा विकप्पोत्ति वा पगाराति वा एगट्ठा, वत्धुणाम मूलदारभेदोत्ति बुतं भवति, समासो णाम संखेवो ।। २ ॥ इदाणं एतेसिं चेव उग्गहाईण चउण्हं दाराणं विभाग भणामि-.
अत्थाणं उग्गहमी॥३॥ तस्थ अत्था मुत्ता अमुत्ता पयत्था भण्णाति, एतेसिं जं ओगिणणं तमि उम्गहो, वियालणा|| लापुण ईहा, तत्थ बियालणंदि वा मग्गणति वा ईहणति वा एगहुँ, अबादो ववसाओ भण्णति, तत्थ ववसातो णाम बक्साउत्ति वा
णिच्छयत्थपडिवत्तित्ति वा अवचोहोत्ति वा एगड्डा, धारणा णाम धरणति चुचं भवति, धारणं णाम जो उग्गहादीहि जाणितो |
दीप अनुक्रम
SEASE
[22]