________________
आगम
(४०)
प्रत
सूत्रांक
H
दीप
अनुक्रम
H
भाग-3 “आवश्यक”- मूलसूत्र - १ (निर्युक्तिः + चूर्णि:) 1
अध्ययनं [-]
मूल [- / गाथा-],
निर्युक्ति: [१], भाष्यं [-]
पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र [४०],मूलसूत्र-[०१] आवश्यकनिर्युक्तिः एवं जिनभद्रगणिरचिता चूर्णि:- 1
आवश्यक
चूर्णां ज्ञानानि
॥९॥
1966
निबंधणभूतं तं दब्वसुर्य भण्यति, जे विष सेसेहिं चक्माईहिं इंदिएहिं अत्था उपलब्भंति तत्थचि भगणाए मतिणाणं भवति, कई ?, जे चक्खुमाई हिं अत्थे उबलाहिऊण अक्खरलद्धीए भासति तं सुतं मतिसहितं भष्णति, जाव ण भासह ताव मारणं चैव मण्ण ३ अवा 'बुद्धीदि अत्थे जे भासन्ति तं सुतं मतीसहियं । इमरत्थवि होज्ज सुतं उवलद्धिसमं जदि भणिज्जा ॥ २ ॥ जे बुद्धीए दिट्ठे अत्थे भासति तं सुतं मतिसहितं भण्णति, मतिसहितं नाम मतिसहितंतिवा मतिअणुगयंति वा एगट्ठा, 'इयरत्थवि' आहिणिचोहियणाणे सुतं हविज्जा जदि उवलद्विमेत्तमेव अत्थं भासेज्जा, अहवा उवलद्धिसमं णाम जे उबलद्धा अस्था ते जति सक्केज्जा भासेडं तं सुतं भवति । आह उबलद्भावि अत्था किं न सक्कंति भासितुति १, उच्यते, आमं, 'पण्णवणिज्जा भावा अणन्तभागो उ अणभिलप्पाण । पण्णवणिज्जाणं पुण, अनंतभागो सुयणिबद्धो ॥ ३ ॥ जे पण्णवणिज्जा भावा ते अणभिलप्पार्ण भावाणं अनंतभागो, तेर्सि पुण पण्णवणिज्जाणं भावाणं अनंतइमो भागो सुगनिबद्धो, कहं ?- जं चोहसपुव्वधरा छडाणगया परोप्परं होंति । तेण उ अतभागो पण्णवणिज्जाण जं सुतं ॥ १ ॥ अक्खरलंभेण समा ऊणहिता होंति मविसेसेणं । तेऽवि यहु मतिविसेसे, सुअणाणन्तरे जाण ।। ५ ।। दोवि एयाओ गाथाओ कंठाओ ४ ।
अहवा इमो विसेसो फुडो चेव- जे अभिनिबुद्धे अत्थे ण ताव भासति तं आभिणिचोद्दियनाणं भण्णति, तं चैव भासितुं पवतो ततो सुयणाणं भवति, एत्थ सुबबलगदितो, जासिमा बलगा तारिसं आभिणिबोहितं, जारिसमें सुवं तारिसं सुतं, एवं जाय परि ॥९॥ ण्णाता अत्था ण भासति ताव आभिणित्रोहियं भण्णति, जाहे मासिउं पवतो ताहे सुतं मध्यति ५ ।
अहवा अणक्खरं आभिणिवोहितं सुयं अक्खरं वा होज्ज अणक्खरं वा, एस बिसेसो ६ ।
आमिनिबोधिक
श्रुतयोर्वि
शुषः
[21]