________________
आगम
(४०)
प्रत
सूत्रांक
H
दीप
अनुक्रम
H
भाग-3 “आवश्यक”- मूलसूत्र - १ (निर्युक्तिः + चूर्णि:) 1
अध्ययनं [-]
मूल [- / गाथा-],
निर्युक्ति: [१], भाष्यं [-]
पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र [४०],मूलसूत्र-[०१] आवश्यकनिर्युक्तिः एवं जिनभद्रगणिरचिता चूर्णि:- 1
श्री आवश्यक
चूर्णां
ज्ञानानि
|| 2 ||
| रथं गाम जो खाणुं खाणुं चैव अभिणियुज्झति, ण पुण खाणुं पुरिसं मण्णति, एवं अभिमुहमत्थं भण्णा, जं च अभिमुहमत्थं तं मतिश्रुतआभिणिचाहियं णो विवरीयति । जो पुण अत्थं ऊहिऊण निद्दिस तं सुगणाणं भष्णइ, जम्हा सुयणाणेऽचि ऊहा अत्थि ततो सुतणाणं आभिणिचोहितणाणसहितं चैव ददुव्वन्ति १ ॥ अहवा आभिणित्रोहियणाणसुतणाणाणं इमो विसेसो, तं०-आभिणिबोहियणाणं ताव मतिविसयं परिणायव्वंति, सुयणाणं पुण महपुव्वगं चैव दुमेयं ददुच्वंति, तं० अंगपनि अंगबाहिरं च तत्थ जं वं अंगबाहिरं तं अणेगभेयं, आवस्सयं दसवेयालियं उत्तरज्झयणाई दसाओ कप्पो एवमादि, तत्थ जं तं अंगपचि तं दुबालसविहं, तंजहा- आयारो जाब दिट्टिवादो । आह-भगवं ! तुले चैव सव्वण्णुमते को बिसेसो जहा इमं अंगपविडं इमं अंगवाहिरन्ति ?, आयरिओ आह- जे अरहंतेहिं भगव॑तेहिं अईयाणागय्वमाणदव्वखेत्तकालभावजथावत्थितदसीहिं अत्था परूविया ते गणहरेडिं परमबुद्धिसन्निवायगुणसंपण्णेहिं सयं चैव तित्थगरसगासाओ उचलभिऊणं सव्वसत्ताणं हितद्वयाय सुतत्तेण उवणिवद्धा ते अंगपविई, आयाराइ दुवालसविहं । जं पुण अण्णेहिं विसुद्धागमबुद्धिजुचेर्हि थेरेहिं अप्पाउयाणं मणुयाणं अप्पबुद्धिसत्तीणं च दुग्गाहकंतिणाऊण तं चैव आयाराइ सुवणाणं परंपरागतं अत्थतो गंथतो य अतिबहुतिकाऊण अणुकंपाणिमित्तं दसवेतालियमादि परूवियं तं अणेगभेदं अणंगपविद्धं, जम्हा य सुयणाणस्सवि अत्थो अणूहितो णो गज्जह अओ मातेपुव्वगं सुयणाणं भण्णतित्ति २ ।
अहवा आभिणिबोहियसुतणाणाणं इमो विसेसो तंजहा- 'सोइंदिओवलद्धी भवति सुतं, सेसयं तु मतिणाणं । मोत्तूणं दव्वसुतं अक्खरलंभो य सेसेसु ॥ १ ॥ जे सोइंदिएवि अत्था उबलब्भति तं सुतं, सेसेसु पुण चक्कुमादीहिं जे अत्था उबलब्भति तं मतिगाणं भण्णति, जा य सा सोइंदिओवलद्धी तत्थ दव्वसुतं मोचूण मतिसहितं सुयणाणं भण्णति, दव्वसुर्य णाम जं भावय
'आभिणिबोहिय(मति)'ज्ञानस्य स्वरुपादि वर्णनं आरभ्यते
[20]
॥ ८ ॥