________________
आगम
(४०)
भाग-3 “आवश्यक"- मूलसूत्र-१ (नियुक्ति:+चूर्णि:) 1 अध्ययनं H. मूलं - गाथा-], नियुक्ति: [१२६/३४६-३४९], भाष्यं [३२-३७] - पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र-[४०].मूलसूत्र-[१] आवश्यकनियुक्ति: एवं जिनभद्रगणिरचिता चूर्णि:-1
श्री आवश्यक चूणीं
प्रत
रह
तए पा से भरहे रह परावतेत्ता जेणेव उसभडे पवत तेणेय उवागच्छति उवागच्छित्ता संपव्यय तिक्खुत्तो रहसीसेणं फुसति || भरतस्यरिहं ठवेति, कागणिरयणं परामुसति २ उमभकूडस्स पुरस्थिमिल्लंसि कडगंसि णामगं आउडेति । 'ओसप्पिणीहमीसे ततियाएँ
दिग्विजयः समाऍ पच्छिमे भाए । अहमि चक्कबट्टी भरहो इति णामधेज्जेणं ॥१॥ अहमंसि पढमराया इहाहि भरहाहिवो परवरिंदो ।
णस्थि मह पडिसन जितं मए भारहे वासं ॥ २॥ तिकटु रह पराबत्तेति २ तेणेव विहिणा खंधाधारमागतूण चुल्ल कुमारस्स नियुक्ती
IN अट्ठाहियं संदिसति । ।।२०।। तए णं से चक्करयणे जाव णिवत्ताए समाणीए दाहिणं दिसि वेयडाभिमुहे पयाए यावि होत्था, सेस तं चव जाव उत्तर
णियंये खंधावारणिवेस काऊण भरहराया पोसहिए णमिविणमी विज्जाहरराती मणसी करेमाणे करेमाणे चिट्ठति, तए णं तंसि | परिणममाणसि णमिविणमी दिव्याए मतीए चोदितमती अन्चमबस्स अतियं पाउब्भवति २ एवं वयासी- उप्पले खलु जाव चक्कयट्टी तं जीतमेत जाब विज्जाहराइणं चक्कवट्टीणं उबट्ठाणिय करेत्तए, तं गच्छामो णं अम्हेवि जाव करमोचिकटु विणमी
णाऊण चक्कबढी दिवाए मतीए चादितमती माणुम्माणप्पमाणजुत्तं तेयसी रूबलक्खणजु ठितजोव्वण केसव द्वितणहं सब्वामयराणासणि बलकार इच्छितसीउण्हफासजुतंति-तिम्भितणुकं तिसुतं तिवलीकं तिउन्मतं तिगभारं। विसु काले तिमु सेत तिआयतं तिसु
त विच्छिनं ॥१॥ समसरीरं भरहे वासंमि सब्वमहिलप्पहाणं सुंदरथणजहणवयणकरचरणणयणं सिरसिरजदसणजणहिदयरमण. मणहरि सिंगारागारचारु० जाव जुत्तोबयारकुसल अमरवहणं मुरूवं स्वेण अणुहरंति, सुभई भईमि जोव्यणे बट्टमाणि विणमीद ॥२०॥
इत्थिरयणं णमी य रयणाणि कडगाणि य तुडगाणि य गेहति २ ताए उक्किट्टाए जाच विज्जाहरगतीए अंतलिक्खपडिवमा
दीप अनुक्रम
[212]