________________
आगम
(४०)
भाग-3 “आवश्यक"- मूलसूत्र-१ (नियुक्ति:+चूर्णि:) 1 अध्ययनं मूलं - /गाथा-], नियुक्ति: [१२६/३४६-३४९], भाष्यं [३२-३७] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र-[४०].मूलसूत्र-[२१] आवश्यकनियुक्ति: एवं जिनभद्रगणिरचिता चूर्णि:-1
श्री
प्रत
IM रिपेरं उत्तरपाईणमभिजितं तुमए । तं अम्हे देवाणुप्पियस्म विसए परिवसामो ॥ ४ ॥ अहो देवाणुप्पियाण इट्टी जुली जसे । आवश्यक
" चूर्णी
दिग्विजयः बले विरिए पुरिसकारपरक्कम दिब्बा देवजुती दिब्वे देवाणुभागे लद्ध पत्ते अमिसमभागते तं दिवाण देवाण इट्टी एवं चेव जाव सदा उपोद्घात,
तर अभिसमभागया, तं खामेमु ण देवा० खमंतु देवा खमंतु रहंतु णं देवा० गाइसज्जो भुज्जो एवं करणताएतिकटु पादपडिताल नियुक्तीसरणं उदेति ।
तए णं से राया तेसि तं अग्धं पडिच्छति २ एवं वयासा-गच्छह ण भो तुम्भे मम बाहुच्छायापरिग्गहिता णिन्भया निरु॥१९९॥
बिग्गा सुह सुहेण परिवसह, णत्थि मे कुतोऽवि भयमस्थितिकटु सक्कारेत्ता सम्माणचा पडिविसज्जीत । तए णं सेणावती भरहादेसेणं पुथ्वभणितविहाणणं दोच्चपि पच्चस्थिमिल्ल णिकखुडं ससिंधुसागरगिरिमेरागं समविसमणिक्खुढाणि य तहेव ओयवेत्ता जाव पंचविहे भोगे पच्चणुभवमाण विहरति ।
तए णं से चक्करयणे अन्नया कयादी पडिणिक्खमति तहेव जाव उत्तरपुरस्थिमं दिसं चुल्लहिमवंतपब्वयाभिमुह पयाते यावि होत्या, तए ण भरहेवि तहेब जाव चुल्लहिमवंतस्स दाहिणिल्ले णितंय दुवालसजोयणायाम जाव चुल्लाहमवतीगरिकुमारस्स देवस्स | | अट्ठमभचं पगेण्हति, तहेव जहा मागहकुमारस्स, णवरं उत्तरदिसाभिमुहे जेणेब नुल्लाहमर्वते तेणेव उवा०ते पव्वयं तिक्खुत्ता रहस्सीसेण फुसति फुसिना तुरए णिगिण्हतिर तहेब उर्ल्ड बेहासं सरं णिसिरति, सेविय वावरिं जोयणाई गंता तस्स देवस्स मेराए & णिवडिते, सेवि तहेब आसुरत्ते, सेस तं चेव, णवरं अहं देवाणुपियाणं उत्तरिल्ले अंतेपाले, पीतिदाणं सम्बोसहि च मालं च सरसं | च गोसीसचंदणं कडगाणि य जाब दहोदगं च उवणेति ।
दीप अनुक्रम
1
॥१९॥
[211]