________________
आगम
(४०)
प्रत
सूत्रांक
H
दीप
अनुक्रम
H
आष्यं [३२-३७]
भाग - 3 "आवश्यक" - मूलसूत्र- १ (निर्युक्तिः+चूर्णि ) 1 मूल [- गाथा-], निर्युक्तिः [ ९२६/३४६-३४९८ पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र - [४०], मूलसूत्र-[०१] आवश्यकनिर्युक्तिः एवं जिनभद्रगणिरचिता चूर्णि:- 1
अध्ययनं [-]
श्री आवश्यक
चूण उपोद्घात नियुक्ती
॥ १९८ ॥
वतिरयणेचि सब्वजणवसुतगुणे । तए णं से गाहाबतिरयणे मरहस्स रम्रो तदिवसपरभणिष्कादितताणं सव्वधनाणं अणेगा कुंभसहस्सा उबवेति । तत णं से राया चम्मरयणसमारूढे छत्तरयणसमोच्छन्ने मणिरयणकतुज्जोवे समुग्गगभूतेणं सुहं सुहेणं सत्तरत्तं परिवसति, गवि से खहा न तण्हा ण विलीतं व विज्जए दुक्खं । मरहाहिबस्स रवां खंधावारस्यवि तहेव ॥ १ ॥ किल बह्मांडपुराणं, तत्थ किल साली प्पति पुब्वण्हे अवरण्हे जिम्मह । तए णं तस्स सत्तरचे परिणममाणंसि एतारूवे अम्मत्थिए जाव समुपज्जित्था केस णं भो अप्पत्थियपत्थिए जाव जे णं ममेतारूवाए इड्डीए लगाए पताए जाव सत्तरतं वासति । तए णं एवं जाणित्ता सोलस देवसहस्सा सन्नज्झितुं पयत्ता यानि होत्था । तए णं ते देवा सन्नद्धवद्भवम्मितकवया जाव गहियाउहप्पहरणा नागकुमारंतिकं पान्भवित्ता एवमाहेतु-हं भो कि तुम्भे ण याणाह भरहं रायं महीयं जाव महाणुभागं, जो खलु सक्का केणति देवेण जाय पडिसेहेत्तए वा, तहाचि णं एवं करेह, तं एवमवि गते कज्जे इतो खिप्पामेव अवक्कमह, अहव णं अज्ज पासह चित्तं जीवलोग, तएवं ते भीता जाव मेहाणीत साहरंति, साहरेचा आवाडचिलागसगासं गंतॄणं तं सब्वं साहेति तं गच्छह णं तुम्भे हाता जाव उलपडसाडगा ओचूलगणियत्था अग्गाई वराई रयणाई महाय पंजलिकडा पादपडिता भरहं रायाणं सरणं उबेह, पणिवयवच्छला व उत्तमपुरिसा, णत्थि मे भरहस्स रखो अंतकायां भयमितिकट्टु जामेव दिसं पाउन्भूता तामेव पडिगता । तेऽवि तहेब करता जाव रयणाई उबणेता मत्थए अंजलि कद एवं व०-वसुघर गुणधर जयवर हिरिसिरिधितिकित्तिधारक नरिंद !। लक्खणसहस्सधारक नायमिणं णे चिरं धारे ॥ १॥ हयवतिगजवतिणरवतिणवनिहियति भरहवासपढमवती । बत्तीसजणवय सहसराय सामी चिरं जीव || २ || पढमणरीसर ईसर हियईसर महिलिया सहस्साणं । देवसयसहस्सीसर चोइसरयणीसर जसंसी ।। ३ । सागरगि
[210]
भरतस्य
दिग्विजयः
॥१९८॥