SearchBrowseAboutContactDonate
Page Preview
Page 209
Loading...
Download File
Download File
Page Text
________________ आगम (४०) भाग-3 “आवश्यक"- मूलसूत्र-१ (नियुक्ति:+चूर्णि:) 1 अध्ययनं H. मूलं - गाथा-], नियुक्ति: [१२६/३४६-३४९], भाष्यं [३२-३७] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र-[४०].मूलसूत्र-[१] आवश्यकनियुक्ति: एवं जिनभद्रगणिरचिता चूर्णि:-1 प्रत गेण वा मंतप्पतांगण वा उद्दवेत्तए या पडिसेहेत्तए वा, तहायिय णं तुम्भ पियट्ठताए एयस्स उवसांग करमोत्तिक१ तसितियायो । आवश्यक अवक्कमति २ जाव खंधावारनिवेसम्म उप्पि जुगमुसलप्पमाणमेचाहिं धाराहिं उपरोप्पि सत्तरत्नं पचासंति ।।.. दिग्विजयः 1 तएणं से भरहे राया तं पासिता दिवं चम्मरयणं परामुसति, सेवि यणं खियामेव दुवालस जोयणाई तिरिय पवित्थरति, उपोद्यात तत्थ साहियाई. तए णं से भरहे सखंधावारवले तंसि दुरुहति २ दिव्वं छत्सरयणं परामुसति, तए पं तं णवणवतिसहस्सकंचणसनियुक्ता लागपरिमंडित महरिहं अतोज्झं णिब्वणसुपसत्थविसिट्ठलट्ठकंचणसुपुट्ठडंड मिदुरायतवट्टलद्रुअरविंदकन्नियसमाणरूवं वत्थिपदेसे ॥१९७|| दयपंजरविराजितं विविहभत्तिचित्तं मणिमुत्तपवालतत्ततवणिज्जपंचवाणियधोतरयणरूवरइतं रयणमिरीइसमोप्पणाकप्पकारमणुरंजिए-त साल्लियं रायलच्छीचिंधं अज्जुणसुवण्णपंदुरपच्चत्यपढदेसभागं तहेव तपणिज्जपट्टकम्मतपरिगतं अधिकसस्सिरीयं सारदरयणिकरविम-IM | लपडिपुत्रचंदमंडलसमाणरूवं नरिंदवामप्पमाणपगतीपवित्थडं कुमुदसंडधवलं रनो संचारिमं विमाणं सूरातववातबुढिदोसाण खत-18 करं तवगुणेहि लड़ 'अहृतं बहुगुणदाणं उट्ठणविवरीतमुहकयच्छायं । छत्तरयण पहाणं सुदुल्लभं अप्पपुत्राणं ॥ १॥ पमाणरा| तीणं तवगुणाणं फलेक्कदेसभाग विमाणवासेवि दुल्लमतरं वग्धारितमल्लदामकलावं सारदधवलम्भयंदणिगरप्पगास दिव्वं छत्त-17 | स्यणमहिवइस्स धरणितलपुनर्यदो । तए णं से दिव्वे छत्तरयण भरहणं रना परामुढे खिप्पामेव दुवालस जोयणाई पवित्थरइ8 है| साहियाई तिरिय, तं खंधावारस्स उरि ठति, ठवित्ता मणिरयणं परामुसइ परामुसित्ता छत्तरयणस्स बधिभागे ठवेति । तस्स य अणइवरं चारुरूवं सिलणिहिअत्थमंतसेतू सालिजवगोधूममुग्गमासतिलकुलत्थसहिगणिप्फावचणकोदवकोत्थं-131" " | भरिकंगुवरालकअणेगधनावरत्तहारितगअल्लकमूलकहलिदिलाउकतउसतुंबकालिंगकविट्ठअंबबिलियसब्बणिण्फादए सुकुसले गाहा दीप अनुक्रम [209]
SR No.035053
Book TitleSachoornik Aagam Suttaani 04 Aavashyak 1 Niryukti Evam Churni Aagam 40
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherParam Anand Shwe Mu Pu Jain Sangh Paldi Ahmedabad
Publication Year2017
Total Pages320
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_aavashyak
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy