________________
आगम
(४०)
भाग-3 “आवश्यक"- मूलसूत्र-१ (नियुक्ति:+चूर्णि:) 1 अध्ययनं H. मूलं - गाथा-], नियुक्ति: [१२६/३४६-३४९], भाष्यं [३२-३७] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यकनियुक्ति: एवं जिनभद्रगणिरचिता चूर्णि:-1
प्रत
सूत्रांक
श्री मतिगते । तए ण से सुसेणे सेणावती पहाते जाव पायच्छित्ते जिमितभुत्तुत्तरागते समाणे जाव सरसगोसीसचंदाकिनगसरीरोभरतस्यआवश्यक उप्पि पासादवरगते कुट्टमाणेहिं मुइंगमस्थएहिं बचीसइबद्धपहिं नाडएहिं बरतरुणिसंपउत्तेहिं उबणचिज्जमाणे २ उवागज्जमाण २५
दिग्विजयः चूर्णी
उवलालिज्जमाणे २ महताऽहयणगीयवाइयतीतलतालतुडियघणमुइंगपटुप्पवादितरवेण इड्डे सद जाव पंचविहे माणुसए नियुक्ती है कामभोगे पच्चणुभवमाणे विहरति ।
तते णं से भरहे अन्नया कयाती सेणावई सद्दावेत्ता एवं चयासी-गच्छण भो ! तिमिसगुहाए दाहिणिल्लस्स दुवारस्स कवाडे ॥१९॥ विधाडेहि २ जाव पचप्पिणाहि, तए पं से सेणावती तहेव जहा भरहो जाव अट्ठमभत्तं गेण्हति, तंमि य परिणममाणसि पोसहसा-10
दलाओ पडिनिक्खमित्ता हाते जाव धूवपुप्फगंधालहत्थगते मज्जणघराओ पडिणिक्खमइ जेणेव तिमिसगुहाए से दारे
तेणेव पहारेथ गमणाए: तए णं तस्स बहवे राईसर जाव पभितओ उप्पेगइया उप्पलहत्थगया जाच पिट्टतो अणुगच्छंति, तए णं । | तस्स बहुओ खुज्जाओ जाब विणा(चिला)ताओ अप्पेगइयाओ कलहसत्थगताओ जाव धूवकडुच्छयहत्थगताओ अणुगच्छंति, तए णं से | सब्बिड्डीए जाब णादितरवेणं जेणेव ताण कवाडाणि तेणेव उवागच्छइ २ आलोए पणाम करेइ, एवं जहा भरहो चकरयणस्स तहेब जाव मंगलए आलिहर, आलिहित्ता दंढरयणं परामुसा, तए णं तं भवे दंडरयणं पंचलइयं वइरसारमतियं विणासणं सबसत्तुसेन्नाणं खंधाबोरेणरवइस्स गहृदरिविसमपन्भारगिरिपब्धताणं समीकरणं संतिकरणं सुभकरं रबो हिदइच्छितमणोरहपूरगं दिळ,म-18 पडिहतं दंडरयणतंगहाय सनट्टपदे पच्चोसक्का, ते कवाडे तेण महता महता सदेणं तिक्खुत्तो आउडेइ, तए ण ते दारा महता मह-18 ता सदेणं कुंचारयं करेमाणा सरसरस्स सकाई सकाई ठाणाई पच्चोसक्कित्था तते ण सेणावती जाव भरहस्स तं निवेदेइ ।।
दीप अनुक्रम
| ॥१९॥
[204]