________________
आगम
(४०)
भाग-3 “आवश्यक"- मूलसूत्र-१ (नियुक्ति:+चूर्णि:) 1 अध्ययनं H. मूलं - गाथा-], नियुक्ति: [१२६/३४६-३४९], भाष्यं [३२-३७] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यकनियुक्ति: एवं जिनभद्रगणिरचिता चूर्णि:-1
|
प्रत
सत्राका
श्री
दिवं चम्मरयणं परामुसति, तए ण तं सिरिवच्छसरिसरूवं मुत्तातारयदचंदचित्तं अयलमकं आभिज्जकवयं जं तं आवश्यक
सलिलासु सागरेसु य उत्तरणं दिवं चम्मरयणं सणसत्तरइयं सम्बधन्नाई जत्थ रोहंति एगदिवसेण पाविताई, वासं णाऊण चकवट्टीण पराम? दिव्वचम्मरयणे दुवालसजायणाई तिरिय पवित्थति तत्थ साहियाई, तएणं से चम्मरयणे खिप्पामेव ट्रादिविजया गावाभूते जाते, तए ण से सेणावइ सर्खधाबारवले चम्मरयणं दूरुहति २ सिंधुं महानई विमलजलतुंगवीइयं णाबाभूतेणं चम्मरयणेणं
उत्तरति, ततो महाणदि उत्तरित्तु सिंधु अपडिहयसासणे य सेणावति कहिंचि गामागरणगरपब्वयाणि खेडकब्बडमचाणि पट्टणाणि ॥१९१॥दय सिंहलए बरे य सन्चं च अंगलोकं विलायलोगं च परमरम्मं जवणदीव च पबरमणिकणगरयणकोसागार समिद्धं आरब
करोमके अलसंडविसयवासी य पिक्चुरे कालमुहे जोणए य उनरवेयड्नुसंसिताओ य मेच्छजाती बहुप्पगारा दाहिणअवरेण जाब सिंधू ससागरंतोचिय सम्बपवरकच्छं च ओबेऊण पडिणियत्तो बहुसमरमाणज्जे भूमिभागे य तस्स कल्छस्स सुहनिसने, ताहे ते जणवयाण गगराण पट्टणाण य जे य तहिं सामिया पभूतागरपती य मंडलपती य पट्टणपती य सब्वे घेत्तूण पाहुडाई आभरगाणि रयणाणि य बत्थाणि य महरिहाणि अन्नं च जं वरिट्ट रायरिहं जं च इच्छियवं एतं सेणाबइस्स उवणेति, मत्थए कयंजलिपुटा पुणरवि काऊण अंजलि मत्थयमि पणता तुन्भे अम्हज्य सामिया, देव! तं च सरणागता मो, तुम विसयवासिणोत्ति विजय जपमाणा सेणावइणा जहारिहं ठवितपूजिता विसज्जिता णियत्ता सगाणि णगराणि पट्टणाणि य अणुपविट्ठा।
ताहे सेणावती सविणतो घेत्तूण पाहुडाई आभरणाणि रयणानि भूसणाणि य पुणरवि सं सिंधुणामाधिज्ज उतिने अणहसास-सारा णवले तह रचो भरहाहिवस्स णिवेदहता य अप्पिणित्ता य पाहुडाई सक्कारियसंमाणतसहरिसे विसज्जिते सगं पडमंडव
HIS****
दीप अनुक्रम
***
[203]