________________
आगम
(४०)
भाग-3 “आवश्यक"- मूलसूत्र-१ (नियुक्ति:+चूर्णि:) 1 अध्ययनं H. मूलं - गाथा-], नियुक्ति: [१२६/३४६-३४९], भाष्यं [३२-३७] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र-[४०].मूलसूत्र-[१] आवश्यकनियुक्ति: एवं जिनभद्रगणिरचिता चूर्णि:-1
प्रत
36RRAYA
सत्राक
18 आसणं चलति जाव पीतिदाणं, आभिसेके मडडालंकारे य आणति च, अवसेस तं चेय जाव कडगाणि य तुडगाणि य जाव 8. मरतस्यआवश्यक दतए ण से चकरपणे पचस्थिमदिसि तिमिसगुहाभिमुहे पयाए यावि होत्था, जाव तीए गुहाते असामंते खंधावारकरणं, तहेच
दिग्विजयः चूर्णी |
| अट्ठमभत्तासे परिणममाणंसि कयमालए देवे चलियासणे उवागते जाव पीतिदाणं थीरयणस्स तिलगचोहर्स भंडालंकार कडगाणि उपोद्घात नियुक्ती
५ य जाव आभरणाणि य, एवं जाव अडवाहिया णिवत्ता । तए णं से भरहे सुसणं सेणाबहरयणं सद्दावेति सद्दावेत्ता एवं वयासी
गच्छाहि णं भो सिंधूए महाणतीए पचाथिमिल्लं णिक्खुढं ससिंधुसागरगिरिमेराग समविसमणिक्खुडाणि य ओयवेहि २ अम्गाई ॥१९ ॥ पराई रयणाई पडिच्छादि पडिच्छाहित्ता एयमाणत्तियं पच्चप्पिणाहि, तएणं से सेणावई बलस्स जता मरहे वासंमि वीसुतजस
महाबलपरकमे महप्पा ओयंसी तेजलक्खणजुत्ते मिलक्खुमासाविसारदे चित्तचारुभासी भरहे वासंमि निकखुटाणं णिवाण य | दुग्गमाण य दुक्खपवेसणाणं बियाणए अत्थसत्थकुसले रयणं सेणावई सुसेणो भरहेणं रमा एवं आणते समाणे हद्वतुट्ठ जाव दसणहं मत्थए अंजलिं कटु एवं सामी तहत्ति आणाए विणएणं बयणं पडिसुणेति, पडिमुणेत्ता जाच सए आवासे उवागच्छित्ता कोटुंबियपुरिसे आणति-खिप्पामेव भो! आभिसेगं हस्थिरयणं पडिकप्पह, हयगय जाच सण समाहेह, जाय पञ्चप्पिणहत्तिकट्ट जेणेव मज्जणघरे तेणेव उवागच्छति जाव जहां भरहो जाय पहाए कपबलिकम्मे जाव पायच्छिचे सनद्धबद्धवम्मियकबए उप्पीलियसरासणवट्टिए पिणडगेबेज्जपट्टे आविद्धविमलवरचिंधपट्ट गहियाउहपहरणे अणेगगणनायग जाब संपरिबुडे सकोरेंटमल्लजाव जयसहकलालाए मज्जणघराओ पडिनिक्खमति पडिनिक्वमित्ता जाब हत्थिरयणं दूरुढे । ततेणं से हथिखंधवग्गते जाब चामराहिं उाखप्पमाणाहिं २ हयगय जाय इंदुहिनिग्घोसणाइतरवण जेणेव सिंथमहानदी तेणेव उवागच्छति २|
दीप अनुक्रम
CCESCRECRACKSONG
सस
॥१९
॥
*45844-58
[202]