________________
आगम
(४०)
भाग-3 “आवश्यक"- मूलसूत्र-१ (नियुक्ति:+चूर्णि:) 1 अध्ययनं H. मूलं - गाथा-], नियुक्ति: [१२६/३४६-३४९], भाष्यं [३२-३७] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यकनियुक्ति: एवं जिनभद्रगणिरचिता चूर्णि:-1
प्रत
सत्राक
श्री य वररयणपरिमंडित कणगखिखिणीजालसोभित अयोज्झं सोदामणिकणकतवितपंकजजामुयणाजलणजलितसुयतुंडराग गुंजबंधुजी-11 आवश्यक | वगरचहिंगुलुयणिगरसिंदूरमहलकुंकुमपोरवयचलणणयणकोइलदसणावरणरइतातिरेगरत्तासोगकणगकेसुयगजतालुसुरिंदगोवगसमप्प-- भरतस्यचूर्णौ । | भपगास बिंबफलसिलप्पवालउडेतसूरसारिस सम्बोउयसुरभिकुसुमआसत्तमल्लदामं ऊसितसेतज्झयं महामहरसितगंभीरणिद्धघोसं दिग्विजयः
* सत्तुहिदयकंपणं पभाए सस्सिरीयं णामेणं पुहविविजयलंभंति वीसुतं लोगवीसुतजसे, अह तं चाउग्वंटं आसरहं पोसहिए णरवती
|दुरुढे सेसं तहेच, गवरं दाहिणाभिमुहे, पीतदाणं मालं मउलि मुत्ताजालं हेमजालं कडगाणि य तुडियाणि य, सेस तं चेव जाव ॥१८९।। उत्तरपच्चत्थिमं दिसिं पभासतित्थाभिमुहे पयाते, जाव पच्चत्थिमदिसाभिमुहे पभासतित्थेणं लवणं ओगाहति, सेस तं चेव,
पीतिदाणं चूलामणी दिव्वं उरत्थं गेवेज्जं सोणीसुत्तं च कडगाणि य तुडियाण य । तते णं से दिब्बे चक्के पभासतित्थकुमारस्स
देवस्स अट्टाहियाए महिमाए णिवत्ताए अंतलिक्खपडिवण्णे जाव अंबरतलं सिंधूए महाणदीए दाहिणिल्लणं कूलेण पुरत्थिमं दिसि | & सिंधुदेविभवणाहिमुहे पयाते यावि होत्या, भरहेविय णं तहेव जाव सीए भवणस्स अदूरसामंत विजयखंधावारनिवेसणं तहेव
अट्ठमभत्तग्गहणं तमि परिणममाणसि सिंधुदेविए आसणचलणं ओहिपउंजणं जातकप्पसरणं जावकरेमित्तिकटु कुंभट्ठसहर्स रय-17 xणचित्तं णाणामणिकणगरयणभत्तिचित्तााण य दुवे कणगभद्दासणाई कडगााण य तुडियाणि य वत्थाणि य आभरणाणि य गेण्हित्ता *जाव उवागच्छति जहा मागहकुमारे जाव आभरणाणि य उवणेति, रायावि तं सकारेति जाय अट्ठाहियाए महिमाए णिवत्ताए का समाणीए से चकरयणे आयुधसालाओ णिक्खमित्ता उत्तरपुरच्छिमं दिसि बेयडुपब्धयाभिमुहे पयाते यावि होत्था, एवं सव्वं|
४ ॥१८९॥ पुववन्नियं जाव वेयड्डपब्वयस्स दाहिणे णितंचे खंधावारं णिवेसेति, एवं जहा चव सिंधुदेवीए तहेव वेयद्यगिरिकुमारस्सवि
दीप अनुक्रम
[201]