________________
आगम
(४०)
प्रत
सूत्रांक
H
दीप
अनुक्रम
H
भाग-3 “आवश्यक”- मूलसूत्र - १ (निर्युक्तिः+चूर्णि:) 1 निर्युक्तिः [१२६/३४६-३४९], भाष्यं [ ३२-३७]
अध्ययनं [-] मूल [- /गाथा ], पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र [४०],मूलसूत्र-[०१] आवश्यकनिर्युक्तिः एवं जिनभद्रगणिरचिता चूर्णि:- 1
श्री
आवश्यक
उपोद्घातः नियुक्तौ
॥ १८८ ॥
४
पणतालीसाए देवयाणं वत्थुपरिच्छाए गेमियासेसु भत्तसालासु कोट्टणिस व वासयघरेसु य विभागकुसले छज्जे वेज्झे य दाणकम्मे पहाणबुद्धी जलयाणं भूमियाण य भाजणं जलथलगुहासु जंतेसु परिहासु य कालनाणे तहेव सदे वत्थुपदेसे पहाणे गन्भिणिकृष्णरुक्ख वह्निवेदितगुणदोसार्वियाणए गुणड्डे सोलसपासादकरण कुसले चउसडिविकप्पवित्थयमती मंदावत्ते य बङ्गमाणे सोत्थिरुपग तह सव्वओभद्दसन्निवेसे य बहुविसेसे उइंडियदेवको दारु गिरिरवातवाहणविभागकुसले इय तस्स बहुगुणड्डे थवतीरतणे णरिंदचंदस्स । तवसंजमणिविट्टे किंकरवाणी उपद्वाति ॥ १ ॥ सो देवकम्मविधिणो खधावारं परिदेवयणेणं । आवसहभवणवलित करेति सच् मुडुचेणं ॥ २ ॥ करेति य पवरपोसह घरं जाब पच्चष्पिणति । स तं चैव जाब चाउघंटे आसरहंतेणं उपागच्छति । तए णं तं धरणितलगमणलहुं ततो बहुलक्खणपसत्थं हिमवंत कंदरंतर शिवाय संवति चित्त तिणिसदलिय जंघृणयसुकयकुप्परं कणयडंडियारं पुलगावडरइंदणीलसा सगपवालवरफरिहरयणले मणिविद्मविभूसियं अडयाली साररयिततवणिज्जपट्टसंगहितजुततुं वधसितपसितणिम्मितणवपट्टपुट्टपरिणिङ्कितं विसिलगुणबलाहबद्धकम्मं हरिपहरणरयणसरिसचक्कं कक्केतणईदणालसा सगसुसमाहितबद्धजालककडं पसत्थविच्छिष्णसुमधुरं पुरवरं व गुत्तं सुकरणतवणिज्जजुचकलितं कंटकणिजुत्तकष्पणं पहरणाणुयात खडगकणग4 घणुमंडलग्गवरसत्तिकोंततम रसरसयबत्तीस तोणपरिमंडियं कणयरयणचित्तं जुनं हलीमुहचलागगयदन्तचंद मोत्तियतणसोतियकुंदकुड्यवरसिंदुवारकंदलवर फेणणि गरहारकासप्पकास धवलेहि अमरमणपवयणजइणचवलसिग्वगामीहिं चउहिं चामराकणगभूसितंगेहिं तुरंगेहिं सच्छत्तं सज्झयं सघंर्ट सपडागं सुकयसंधिकम्मं सुसमाहितसमरकणगगंभीरतुलषोसं वरकुप्परं सुचक्कं वरणेमीमंडले वरधुरातोडे वरवरबद्ध वरकंचणभूसितं वरायरियणिम्मितं वस्तुरंगसंपतं बरसार हिसुसंपणिहितं वरपुरिसे बरमहारहं दुरूढे आरूढे
[200]
भरतस्य
दिग्विजयः
॥१८८।।