________________
आगम
(४०)
भाग-3 “आवश्यक"- मूलसूत्र-१ (नियुक्ति:+चूर्णि:) 1 अध्ययनं H. मूलं - गाथा-], नियुक्ति: [१२६/३४६-३४९], भाष्यं [३२-३७] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यकनियुक्ति: एवं जिनभद्रगणिरचिता चूर्णि:-1
प्रत
सत्राक
चूणों
नियुक्ती
दीप अनुक्रम
हवेचा एवं वयासी- खिप्पामेव भी देवाणुप्पिया ! उस्सुक्कं जाय मागहतित्थकुमारस्स देवस्स अवाहितमहामहिम करेह २ जावा आवश्यक पच्चप्पिणति । तए णं से दिव्ये चक्करयणे वइरामयतुंचे लोहियक्खमयारए जवृणयणेभीए णाणामणिखुरप्पचालिपरिगते मणि- दिग्विजयः
मुत्ताजालभूसिते सणंदिघोसे सखिखिणीए दिव्वतरुणरविमंडलणिमे जाणामाणरयणधीटयाजालपरिक्खित्त सव्योउयसुरभिकुसुम-161 उपोद्घात आसत्तमल्लदामे अंतलिक्खपीडवा जक्ससाहस्सपडितुडे दिव्यतुडियसद्दसनिणादेणं पूरते चव अंबरतलं णामेण य सुदंसणे णरब
इस्स पढम चक्करयणे तस्स देवस्स ताए महिमाए णिवत्ताए समाणीए आयुधधरसालातो पडिणिकखमति पडिणिक्खमित्ता जाब ॥१८॥
दादाहिणपच्चरिथम दिसि वरदामतित्थाभिमुहे पयाए यावि होस्था, भरहवि यणं तहेव जाब हस्थिबंधवरगते सतबरचामराहि
उधुव्वमाणीहि मागइयवरफलगपवरपरिगरखेडयवरवम्मकवयमाढीसहस्सकलित उक्कडवरमउडतिरीडपडागज्झयवेजयंतिचामरचलंतच्छधकारकलिते असिखेवणिखग्गचावणारायकणगकप्पणिसूललउडाभिडिमालधणुतोणसरपहरणेहि य कालणीलरुहिरपीतसुक्किल्लअणेगचिंधसयसण्णिविट्ठ अष्फोडितसीहणायच्छेलितहयहेसितहत्थिगुलुगुलाइतअणेगरहसयसहस्सघणघणेतणिहम्ममाणसद्दसहितेण जमगं समकं भंभाहारंभकिणितखरमुहिमुगदसंखीयपारीलबब्बयपीरख्यायणिवंसवेणुवीणारियचिमहतिकच्छभिरिगिसिगिकलतालकंसतालकरधाणुत्थिदण संनिनादण सकलमबि जीवलोग पूरयंते बलवाहणसमुदएणं जक्खसहस्ससंपरिवुड बेसमणे चेव ॥ धणवती अमरवतीसंनिभाए इड्डीए पहितकित्ती गामागर तहेब जाव वरदामतित्यंतण उवागच्छति जाव खंधावारनिवसं करेति, करेत्ता बलतिरयणं सदावति २ एवं बयासी--खिप्पामेव भो ! ममं आवसह पोसहसालं च फंरहि २ जाव पच्चप्पिणाहि, तए ण सी
१८७॥ आसमदोणमुहगामपट्टणपुरवरखंधावारगिहावणविभागकुसले एगासीतिपदेसु सवेसु चव वत्थूसु णेगगुणजाणगे पडिए विहिन्न ४
[199]