________________
आगम
(४०)
प्रत
सूत्रांक
H
दीप अनुक्रम
H
भाग - 3 "आवश्यक" - मूलसूत्र- १ (निर्युक्तिः+चूर्णि ) 1 मूलं [-] /गाथा -], निर्युक्तिः [ १२६/३४६-३४९
आयं [३२-२७]
अध्ययनं [-]
पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र - [४०], मूलसूत्र-[०१] आवश्यकनिर्युक्तिः एवं जिनभद्रगणिरचिता चूर्णि:- 1
श्री आवश्यक
चूर्णी उपोषात निर्युक्तौ
।। १८६ ।। ।
aj से सरे दुवालस जोयणाई गंता मागहतित्थकुमारस्त भवणंसि णिवदिते महता सदेणं, से तं दद्दूण आमुरुते जाव तिवलितं भिउटिं पिलाडे साहद्दु एवं वयासी केस णं भो ! एस अपत्थियपत्थर० हिरिसिरिपरिवज्जिते हीणपुण्णचउदसे दुरंतपंतलक्खणे जेणं ममं इमाए एताणुरूवाए दिव्वाए देविडीए दिव्याए देवजुतीए दिव्येणं देवाणुभावेणं लद्धे पत्ते अभिसमग्रागते भवणंसि सरं णिसिरतिचिकट्टु सीहासणाओ अम्मुट्टेत्ता तं सरं गेण्हति गेता णामगं अणुप्पवाएति । तत्थ इमे एयारूवे अम्भस्थिर संकप्पे समुप्यजित्था उप्पने खलु भो जंबुद्दीवे दीवे भारहे चासे भरहे नामं राया चाउरंत चक्कवडी, तं जीतमेत तीतपच्चुपण्णमणागताणं मागहतित्थकुमाराणं चक्कवट्टीणं उवत्थाणियं करेत्तएत्तिकद एवं संपेहेद, संपेहिना हारे मउडे कुंडलाई कडगाणि तुडियाणि य वत्थाणि महरिहाणि आभरणाणि य सरं च णामाहयकं मागहतित्थोदगं च गेण्हीत, गेण्हेसा जेणेव भरहे राया तेणेव उवागच्छति, अंतलिक्खपडिवले सखिखिणियाई पंचबनाई घस्थाई पवर परिहिते करतलजाब जपणं बिजएणं बद्धावेति, वृद्धावेत्ता एवं वयासी- अभिजिए णं देवाणुप्पिएहि केवलकप्पे भरहे वासे पुरस्थमेणं मागइतित्थमेराए, तं अहं णं देवाणुप्पियाण विसयवासी अहं णं देवाणुप्पियाणं आणचीकिकरे अहं णं देवाशुप्पियाणं पुरथिमिल्ले अंतपाले, तं पडिच्छंतु णं देवा ! मम इमे एतारूवं पीतिदाणंतिकट्टु हारं जाव तित्थोदगं च उवणेति, संविय णं पडिच्छति २ तं देवं सक्कारेह सम्माणेड़ पडिविसज्जेति । तणं से भरहे राया रहं परावचेति, लवणसमुद्दातो मागहतित्थेणं पच्चुत्तरति २ जेणेव विजयसंधावारणिवेसमार्गतूणं रहातो पच्चोरुहिता मज्जणघरंसि उवगते मज्जणघरवतव्वता गेयन्वा जाब पडिणिक्यमति, भोयणमंडवंसि सुहासणवरगते अडममत्तं पारेति पारेता जेणेज बाहिरिया उचट्ठाणसाला जाब पुरस्थामिमुहे मिसीदति णिसीदित्ता अट्ठारस सेणिप्पणीओ सहावेति सहा
[198]
भरतस्य
दिग्विजयः
॥१८६॥