________________
आगम
(४०)
भाग-3 “आवश्यक"- मूलसूत्र-१ (नियुक्ति:+चूर्णि:) 1 अध्ययनं H. मूलं - गाथा-], नियुक्ति: [१२६/३४६-३४९], भाष्यं [३२-३७] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यकनियुक्ति: एवं जिनभद्रगणिरचिता चूर्णि:-1
भरतस्यदिग्विजयः
प्रत
सत्राक
उवागच्छद उवागरिछत्ता जाच पोसहसाल पमज्जह पमज्जित्ता दम्भसंथारय संथरति, मागहतित्थकुमारस्स देवस्स अट्ठमभत्तं पगेहतिर आवश्यक उपोद्घात
IIपोसहसालाए पोसहिए बंभयारी ओमुक्कमणिसुबन्ने ययगतमालावनगविलवणे णिक्खित्तसत्थमुसले एगे अब्बीए दम्भसंथारोवगते निर्यता पोसह पडिजग्गमाणे विहरति, तए पं से अट्ठमभचंसि परिणममाणंसि पोसहसालाओ पडिणिक्खमित्ता हाए जाव सच्छत्तं जाच ।
चाउर्घटं आसरहं दूरूढत्ति । तए णं से चाउरंगिणीए सेवाए चक्करयणदेसितमग्ये अणगरायसहस्साणुयायमग्गे महता उस्कुट्टि॥१८५॥ सीहणादबोलकलरवेणं पक्खुभियमहासमृद्दरवभूतं पिव करमाणे करेमाणे पुरत्थाभिमुहे मागहतित्थेणं लवणसमुदं ओगाहति, जाव
रहस्स णाभी उल्ला, तए णं तुरगे णिगिण्हति णिगिण्हाइचा रहं ठवेति ठवेचा धणुं परागुसति, तए णं तं अतिरुग्गयबालचिडईदघणुसणिकासं बरमहिसदरियदप्पियदढघणसमग्गरयितसारं उरगगवलयगवरपरहुतभमरकुसणीलीणिधंतधोयपट्ट णिगु| गोवियमिसिमिसेंतमणिरयणघंटियाजालपरिक्खिन तडितरुणकिरणतवणिज्जबद्धचिन्धं दद्दरमलयगिरिसिहरकेसरचामरवालद्धयंदबिंब कालहरितरत्नपीतमुक्किलबहुण्हारुणिसंपिणिद्धजीवं चलजीब जीवितंतकरण धणुं गहेऊण से णरवती उसु च बरवहरकोट्टिम (डियं ) वइरसारतोण्डं कंचणमणिकणगरतणधोइट्ठसुकयपुखं अणेगमणिरयणविविहसुबिरहयणामधिं वइसाई ठाइऊण ठाणं आयतकवायतं च काऊण उसुमुदार, इमाई वयणाई तत्थ भाणीय से गरवती-हंदि सुर्णतु भवतो बाहिरतो खलु सरस्स जे देवा । णागा सुरा सुबन्ना तेसि खु णमो परिवयामि ॥१॥ हंदि सुणतु भवंतो अम्भितरओ सरस्स जे देवा । णागा सुरा मुवन्ना सन्चे ते | बिसयवासी इमे ॥ २॥ इतिकटु उसु णिसिरति, परिगरणिगलितमझो वायुद्धयसोभमाणकोसेज्जो । चित्तण सोभए धणुवरेण इंदो व पच्चक्खं ॥ ३ ॥ तं चलायमीणं पंचमिचंदोवमं महाचावं । छज्जइ बामे हत्थे परवइणो तमि विजयंमि ॥ ४ ॥
दीप अनुक्रम
॥१८५॥
[197]