________________
आगम
(४०)
भाग-3 “आवश्यक"- मूलसूत्र-१ (नियुक्ति:+चूर्णि:) 1 अध्ययनं H. मूलं - गाथा-], नियुक्ति: [१२६/३४६-३४९], भाष्यं [३२-३७] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यकनियुक्ति: एवं जिनभद्रगणिरचिता चूर्णि:-1
भरतस्यदिग्विजयः
प्रत
सूत्रांक
श्री हस्ससंपरिबुडे दिव्वतुडियसहसन्निनाएण पूरते चव अंबरतलं गंगाए महानदीए दाहिणिल्लेणं कूलणं पुरस्थाभिमुहे पयाए यावि- आवश्यक
होत्था, तए णं से भरहे राया हट्ठतुट्ठजाब कोडावयपुरिसे सद्दावेत्ता एवं बयासि--खिप्पामेव भो! हयगयरहपवरजोहकलितं चाउ- उपोषात त
रंगिणिं सेणं समाहेह, आभिसर्ग च हत्थिरयणं पडिकप्पहत्तिकटु मज्जणधरं अणुपविसति, तहेव जाव ससिव्व पियदसणे गरवती HARY| मज्जणघराओ पडिणिक्वमति २ हयगयरहपवरवाहणभडचडकरपहकरसंकुलाए सेणाए पहितकित्ती जेणेव बाहिरिया उवहाणसाला
जेणेव आभिसेक हत्थिरयणे तेणेव उवागच्छति उबागच्छित्ता अंजणगिरिकूडसंनिभं गयति णरवती दुरुटे, तए णं से भरहाहिवे ॥१८॥ गरिंदे हारोत्थसुकवरचितवच्छे कुंडलउज्जोइयाणणे भउउदिचसिरये णरसीहे णरवई परिंदे णरवसभे मरुयरायवंसप्पमूते कप्पे
अभधियं रायतेयलच्छीए दिप्पमाणे पसत्थमंगलसतेहिं संथुबमाणे जयसहकतालोए हथिखंधवरगते सकोरंटमल्लदामेणं छत्तेणं घरिज्जमाणेणं सेयचामराहि उद्घबमाणाहि २ जक्खसहस्ससपरिघुड़े बेसमणे चेत्र धणवती अमरवतीसंनिभाए इड्डीए पहितकित्ती
गंगाए महाणदीए दक्विजिल्लणं कृलेणं गामागरनगरखेडखम्बडमडंबदोणमुहपट्टणासमसंवाहसहस्समंडितं थिमितमेदिणीयं वसुई ट्र अभिजिणमाणे २ अग्गाई वराई रयणाई पडिच्छमाणे २ तं दिव्यं चकरयणं अणुगच्छमाणे २ जोयणंतरियाहिं वसहीहिं वसमाणे
२ जेणेव मागहतित्थे तेणेव उबागच्छति । तं च किल चक्करयणं जोयणं गतूण ठाति, तत्थ किल जोयणाण संखा जाता, नए 16 ण से मागहतित्थस्स अदूरसामते दुवालसजोयणायाम णवजायणविच्छिन्नं वरणगरसरिच्छं विजयखंधावारणिवेसं करेति करता द वडतिरयणं सद्दावेति सद्दारेत्ता एवं वयासी-खिप्पामेव भो! देवाणुप्पिया मम आवासं पोसहसालं च करेहि, एयमाणत्तिर्य पच्च| प्पिणाहि, तए ण ते जाव पच्चप्पिणति । तएणं से गया आभिसेगाओ हस्थिरयणाओ पच्चोरुहति २ जेणेव पोसहसाला तेणेच
**
दीप अनुक्रम
*
॥१८४॥
[196]