________________
आगम
(४०)
प्रत
सूत्रांक
H
दीप
अनुक्रम
H
भाग-3 “आवश्यक”- मूलसूत्र - १ (निर्युक्तिः+चूर्णि:) 1
भाष्यं [ ३१ - ]
अध्ययनं [-1,
मूल [- / गाथा-], निर्युक्ति: [९९/३१८-३४५
पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र [४०],मूलसूत्र-[०१] आवश्यकनिर्युक्तिः एवं जिनभद्रगणिरचिता चूर्णि:- 1
श्री
आवश्यक
चूणीं उपोद्घात
नियुक्ती
॥१८२॥
बलीवि सब्बिड्डीए णिग्गतो जहा दसन्नावभासा जाये सामीं ण पेच्छति, पच्छा अद्धितिं काऊण जन्थ भगवं वृत्थो तत्थ धम्मचक्कं | चिन्धकारेति, तं सव्वरयणामयं जायणपरिमंडलं, जोयणं च ऊसितो दंडो एवं के इच्छति, अने भणति केवलणाणे उप्पने तहिं । * गतो, ताहे सलोगणं धम्मचक्कविभूती अक्खाता, तेण कर्तति ।
एवं विहरंतो सामी आगतो विणीयं तत्थ पुरिगतालं नगरं उज्जाणं सगडमुंह, तत्थ हितो, सूरुग्गमणवेलाए जग्गोडा णिविठ्ठस्स जाव केवलणाणं उप्पन्नं । देवा आगता महिमं करेति सव्वतित्थगराण य केवलणाणे उप्पण्णे सको अवहितं केसमंसुरोम हं करेइ, उसमसामिस्स पुण जडाओ सोभयंतित्ति ण छिन्नाओ, कणकगिरी अंजनरेखावत्, भरहस् य चारपुरिसा णिच्चमेवदिवसदेवासयं बट्टमाणिं णिवेदेति तेहिं तस्स विदितं, जहा तित्थगंरस्स णाणं उप्पन्नंति, आयुषरिएणवि णिवेदितं, जहा- चकरयणं उप्पन्नं, ताहे सो चितंउमारद्धो, दोहपि महिमा कायव्या, कतरं पुत्रं करेमिति, ताहे भणति तातंमि पूतिए चकं पूयितमेव भवति, चकस्सवि सामी पूर्याणिज्जो, ताहे सब्धिङ्कीए परिथता, भगवतो य माता भणति भरहस्स रज्जविभूर्ति दद्दणं मम पुत्तो एवं चेव णग्गओ हिंडति, ताहे भरहो भगवतो विभूतिं वन्नेति सा ण पत्तियति, ताहे गच्छंतेण भणिता---एहि जा ते भगवतो विभृति दरिसमि, जदि एरिसिया ममं सहस्तभागेणवि अत्थिति, ताहे हत्थिसंघेण णीति, भगवतो य छत्तादिच्छतं पेच्च्छंतीए चैव केवलनाणं उप्पन्नं तं समयं च णं आयुं खुद्धं सिद्धा, देवेहि य से पूया कता, पढमसिद्धोति काऊण खीरोदे छूटा |
[193]
श्री ऋषभचरितं
भगवत्श्रेयांसभवाः
।। १८२ ॥