________________
आगम
(४०)
भाग-3 “आवश्यक"- मूलसूत्र-१ (नियुक्ति:+चूर्णि:) 1 अध्ययनं H मूलं - गाथा-], नियुक्ति : [९९/३१८-३४५], भाष्यं [३१-] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र-[४०].मूलसूत्र-[२१] आवश्यकनियुक्ति: एवं जिनभद्रगणिरचिता चूर्णि:-1
श्री
प्रत
चूणीं।
विना सावगधर्म, केसवो साधुवेयाच्चपरो विससेण, ततो सीलव्यततवोविहाणेहि अप्पाणं भायेऊण समाहीय कालगता अच्चुए श्रीऋषभआवश्यक कप्पे इंदसामाणा देवा जाता, ततो ठितीक्खए नुता कमेण केसवो वइरसेणसस्स रबो मंगलावतीए देवीय धारिणिवीयणामाए।
चरित पुत्तो जातो, बहरणाभो णाम, रायसुतादी य कणगणाभरुप्पणाभपीढमहापीढा कमेण जाता, कणगणाभरुप्पणाभाण बाहुसुबाहु
भगवत्है वितियणाम, अहं तत्थेव णगरे रायसुतो जातो, बालो चेव बहरणाभं समल्लीणो, सारही जातो सुजसो णाम, सेसं जहापुवं जाव
श्रेयांसनियुक्ती
भवाः उववाओ सबढे, सवसि पढमो वइरनाभो चुओत्ति, णवरं अहमवि पुच्चासिणेहाणुरागेण बहरणाभमणु पब्बइतो, भगवता य बहर॥१८॥
णाभो भरहे पढमतित्थगरो उसमीणाम भविस्सतिति णिहिट्ठो, कणगणामो चकवट्टी भरहो इति, रुप्पणाभादीण य मणुसस्सभवलापिरणाभि)णो अंतकरत्ति, ततो अम्हे याप्प जणा बहुकीतो वासकोडीओ तयमणुचारऊग समाहीय कालगता, कमेण सबढे देवा जाता, ततो सुया इहायाता |मया बहरसणतित्थगरो एरिसीए आगीइए तस्थ दिवाचि पितामहलिंगदरिसणेण पोराणाओ जातिओ सरिताओ, विनातं च अन्नपाणादि दायब तबस्सीणति । एवं च कहं सोऊण सेयंसो पहमाणसेहिं पूजितो णरवइमादीहि, ताहे लोगो जाणिउमारद्धो। इतोय सेग्जंसो एत्थ.मम गुरूसामी ठितो, तो मा अहं एतं पादेहिं अकमामि, तत्थ तेण रयणपेढिता |कया, जाहे से देसकालो तहिं अच्चणिय काऊण जेमेति, तं दण लोगोषी करोति सरहिं घरदारेहि, ज तं सेज्जंसेणं कर्य हतं कालंतरणे संवउरपेढं जायं ॥
__ततो भगवं विहरमाणो बहलीविसयं गतो, तत्थ बाहुबलियस्स रायहाणी तक्यसिला णाम, त भगवं बेताले य पत्तो,त॥१८॥ | बाहुबलिसस्स चियाले णिवदितं जहा सामी आगता, कलं सब्धिड्डीए बंदिस्सामित्तिण णिग्गतो, पभाते सामी विहरतो गतो, पाहु
दीप अनुक्रम
R
[192]