________________
आगम
(४०)
प्रत
सूत्रांक
H
दीप
अनुक्रम
H
श्री
आवश्यक
उपोद्घात निर्युक्तौ
॥ १७९ ॥
अध्ययनं [-]
भाग-3 “आवश्यक" मूलसूत्र-१ (निर्युक्तिः+चूर्णि:) 1 मूलं [- गाथा-1 निर्युक्तिः [२९/३१८-३४५]
आय [३१]
केवलणार्ण तत्थडियस्स साधुणा उप्पन्नं देवा य ओषतिता, देवज्जोएण य पहितं दिहिगतं बिसं सप्पाणंति, ततो अम्हे कमेणं पत्ताई सरवणं, आवासिताई, सागरसेणमुणिसेणा य मम भातरो अणगारा सगणा तत्थेव ठिता, ततो अम्हेहिं दिड्डा तपलच्छि परिहत्था सरदसर जलपसंतहिदया सारदसगलससिसोमदंसणा, ते य सपरिवारा परंण भत्तिवहुमाणेण वंदिता, सपरिवारा य फासु एण असणपाणखाइमसाइमेण पडिलाभिता, ततो अम्हे तेसिं गुणे अणुगुणताई: अहो महाणुभाया सागरसेणमुणिसेणा, अम्हेवि मुक्करज्जधुरवावाराई कथाई भन्ने णिस्संगाई बिहारस्सामोति विरागमग्गमाइलाई कमेण पचाई सणगरं, पुत्त्रेण य णे अम्हं बिरहकाले मिच्चयवग्गो दाणमाणेहिं रंजितो वासघरे य विसधूमो पयोजितो, विसज्जितपरियणाणि य विगाले पतोसे अतिगयाणि वासगिहं साधुगुणरयाणि, धूमदृसितधातूणि कालगयाणि इहायाता उत्तरकुराएत्ति जाणामि, तं अज्ज ! जाणिण्णामिया जा य संयंप्रभा जा य सिरिमती सा अर्हति जाणह, जो महब्बलो राया जो य ललियंगतो जो य वइरजंघो ते तुम्भे, एवं जीसे णामं गहितं मे सा अहं सर्वप्रभा । ततो सामिणा भणितं अज्जे ! जातिं सुमरिऊण देवुज्जोयदंसणेण चिंतीम देवभवे बढ़हिति, ततो मे सर्वप्रभा आभट्ठा, तं सच्चमेयं कहितति, परितु माणसाणि पुण्यभवसुमरणसंधुक्तिसिणेहाणि सुहागतावसयसुहाणि तिमि पलितोवमाणि जीविऊण कालगताणि सोहम्मे कप्पे देवा जाता । तत्थांचे णे परा पिती आसिति ।
पलिओदमिक ठिति पालेऊण चुता बच्छतावतिविजए पभंकराइ णगरीय, तत्थ सामी पितामहो सुविद्दिवेजस्स एचो केसवो णाम जातो. अहं पुण सेडिमुतो अभयघोसो, तत्थवि णे मिणोहादी कता, तत्थेव नवरे रायपुतो पुरोहितो मतिसुत्र सत्थवाहओ य, तेहिवि सह मेत्ती जाया कयाई च साधू महप्पा किमिकुट्टेण गहितो जहा पुष्यं जायतेणेय पडिगता, सुतधम्मा य सब्वेऽपि पडि
[191]
श्रीऋषभचरितं भगवत्श्रेयांस
भवाः
।।१७९ ।।