________________
आगम
(४०)
प्रत
सूत्रांक
H
दीप
अनुक्रम
H
भाग-3 “आवश्यक" मूलसूत्र-१ (निर्युक्तिः+चूर्णि:) 1
-
आयं [31-1
अध्ययनं H
मूलं [- गाथा-1. निर्मुक्ति: [ २९ / ३१८-३४५]
पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र - [४०], मूलसूत्र-[०१] आवश्यकनिर्युक्तिः एवं जिनभद्रगणिरचिता चूर्णि:- 1
श्री आवश्यक
चूण उपोद्घात
निर्युक्तौ
॥१७८॥
जं जाणति एसावि में जीतपुब्वा सिणेहेण लंतयं कप्पं बहुसो, जाणामि णं सहावेह य वहरजंघंति, आणतो कंचुती आगतोय दिट्ठो मया परितोस विकसियच्छीए अच्छेरयभूतो सक्कलस्यणिकरसोम्मवयणचंदो तरुणरविरस्सिको हितपुंढरियलोयणो मणिमंडियकुंडलघट्टितपीणगंडदेसो गरुलातयतुंगणासो सिलप बाल कोमल सुरत दसणव सणो कुंदमउलमालासिरिकर सिणिद्धदसणर्पती वयत्थवसभ अवगणितखंधो वयणतिभाग सितरयणावलिपरिषद्धगावो पुरफलिहायामदीहबाहु नगरकवाडोवमाणमंसलविसालवच्छो करयलसंगेज्झमज्झदेसो विमउलकयसरिच्छणाभी मिगपत्थिवतुरगवतिकडी करिकरकर णिज्जउरुजुयलो पिगूढजाणुपदेससंगतहारणसमाणरमपिज्जर्जघो सुपतिडियकणग कुम्मस रिससकललक्खणसंबद्धचलणजुबली पणतोय राइणो, भणिता य- पुत्त ! वइरजंध ! पडिच्छसु पुब्वभव सर्वपमं सिरिमर्तिति, अवलोकिता यमेण अहं कलहंसेणेव कमलिणी, विहिणा य पाणि गाहितो मम तातेणेव वइरजघत्ति मधुरमाभासमाणेण दिनं च अवलंबणं परियारिओ य, विसज्जिताणि य अम्दे गयाणि लोहग्गलं, मुंजामु पिरुव्विग्गं भोगे, वरसेणोऽवि राया लोगंतियदेवपडियोहितो संवच्छरं किमिच्छयं दाणं दाऊण णिग्गयसुतेहिं णरवतीहि य भरितयससमेतेहिं सह पन्चतितो पोखलपालस्स रज्जं दाऊणं, उप्पण्णकेवलणाणो य धम्मं देसेति । ममवि कालेण पुत्तो जाओ, सो सुहेण वड्ढितो, कद्राई च पोक्खलपालस्स केति सामंता विसंगतिता, तेण अम्हं पेसितं एतु वरजंघो सिरिमती य, अम्हे विउलेग खंधावारेण पत्थिताई पुतं नगरे ठवेऊणं, सरवणस्स य मज्झण पंथों, पडिसिद्धा य में जाणकजणेण, दिट्ठीचिसो सरवणे सप्पो, ण जाति ततो गंतुति, परिहरता कमेण पत्ता पोडरिगिणी, सुतं च तेहिं णरवईहि वरजंघागमणं, ततो ते संकिता पंडिता, अम्हेऽचि पोक्खलपालण रत्ना पूरऊण विसज्जिता, पत्थिताणि सणगरं, भगति य जणो- सरवणुज्जाणमज्झेण गंतव्वं, सप्पो णिचिसो जातो,
[190]
श्री ऋषभ
चरितं भगवदश्रेयांस भवाः
॥१७८॥