________________
आगम
(४०)
प्रत
सूत्रांक
H
दीप अनुक्रम
H
भाग-3 “आवश्यक”- मूलसूत्र - १ (निर्युक्तिः+चूर्णि:) 1
भाष्यं [ ३१ - ]
अध्ययनं [-1,
मूल [- / गाथा-], निर्युक्ति: [९९/३१८-३४५
पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र - [४०],मूलसूत्र- [०१] आवश्यकनिर्युक्तिः एवं जिनभद्रगणिरचिता चूर्णि:-1
अयलो बिभीसणो य पुत्ता, उबरे पितुंमि विजय भुजेति बलदेववासुदेवा, मणोहरी य बलदेवमाया, कंमिवि काले गते पुत्तं आपुच्छति अयल ! अणुभृता मे भन्नुणो सिरी पुत्तसिरी य, पब्वयामि परलेोगहियं करिस्सं, बिसज्जेहि मंति, सो णेहेण ण विसज्जेति, निब्बंधे कए भणति अम्मो ! जति णिच्छओ ते कतो तो मं देवलोगयाओ बसणे पडियोहेज्जासिति, तीय पडिवन्नं, पव्यतिता ४ उपोद्घात य, परमद्धितियलेण एक्कारसंगवी वासकोडीतवमणुचरिऊण अपडिवतितवेरग्गा समाहीय कालगता लंतए कप्पे इंदो आयातो, तं निर्युक्त ७ ताजा मर्म, बलकेसवा य बहुं कालं समुदिता भोगे सुजति, कताई च णिग्गया आणुयचं असेहि वातजोगेण अवहिता अडवि
॥ १७७॥
श्री आवश्यक
पवेसिता, गोरहसंचरेण य ण विनातो मग्गो जोण, दूरं गंतूण आसा विवन्ना, विभीसणो य कालगतो, अयलो गेहेण ण याणति, मुच्छितोत्ति, पेण मि सीतलाणि वणगहणाणि सत्यो मविस्ततित्ति, अहं च लंतगकल्पगतो पुत्तसिणेहेण संगारं च सुमरिऊण ४ खणेणागतो, विभीसणरूवं विकुरुव्विऊण रहगतो भणिओ बलो- तात ! अहं विज्जाहरेहिं समं जुज्झिउं गतो, ते मे पसाहिता, तुम्मे पुण अंतरं जाणिऊण केणवि मम रूवेण मोहिता, बच्चिमो णगरं, एयं पुण अर्हति तुम्भेहिं बूढं कलेवरं, सक्कारेसु णं तु डहिऊण रहेण सणगरमागता, पूतिज्ज णे णयरे, घरे य एक्कासणणिसना ठिता, ततो मया मनोहरिरूवं दसित संतो अपलो- अम्मो ! तुम्भेत्थ कतोत्ति, पव्वज्जाकालो संगारो य कहितो, विभीसणमरणं, अहं लंतगाओ इहागतो तब पडिवोहणाणिमितं, परलोगहितं चिंतेहि अणिच्चयं मणुयरिद्धिं च जाणिऊणीत गतोमि सगकप्पं । अयलोऽवि पुत्तसंका मितसिरी णिविन कामभोगो पव्वतितो, तवमणुचरिऊण ललियंगतो देवो जातो, अहं पुण सदेवीयं लंतगं कप्पं नेमि अभिक्खणं, जाहे सुमरामि, सो सत्तणवभागे सागरोवमस्स भोतृण देवसुहं चुतो, तत्थनो उपवनों, तंपि ललियंग एस मे पुतो चेवत्ति णेमि, एतेण कमेणं गता य सत्तरस, सिरिमती य
[189]
श्री ऋषभ
चरितं
भगवत्
श्रेयांसभवाः
॥ १७७॥