________________
आगम
(४०)
प्रत
सूत्रांक
H
दीप
अनुक्रम
H
भाग-3 “आवश्यक”- मूलसूत्र - १ (निर्युक्तिः+चूर्णि:) 1 निर्युक्ति: [९९/३१८-३४५
भाष्यं [ ३१-]
अध्ययनं [-1,
मूल [- / गाथा-], पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र - [४०],मूलसूत्र-[०१] आवश्यकनिर्युक्तिः एवं जिनभद्रगणिरचिता चूर्णि:- 1
श्री आवश्यक
चूण उपोद्घात नियुक्ती
॥१७६॥
गिणी णगरित्ति, पव्वतं मेरुं साह, अणगारों कोऽवि एस वीसरियं ता मे णामं, कप्पं सोहम्मं कहेति, राया मंतिसहितो कोडवि एसोसि, काऽवि एसा तवस्सिणी ण याणं से णामंति, ततो उच्चावच्चेति जाणिऊण मया भणितो- पुत्तः संवतति सव्यं ते जम्मंतरे, वीसरितं तेण किं ?, सच्चं तुमं स ललितंगओ, सा पुण ते सर्वप्रभा दिग्गामे पंगुलिया कम्मदोसेण जाता, आगमे सुकुसलाए तं वणाए चरितं लिहितं तव मग्गणहेडं, मम य घायइसडं गयाय दिनों पट्टको मया य अणुकंपाय तीसे तव परिमम्गणं कर्य, एहि पुत्त जा ते णेमि धायइसडंति, अवहसितो मिनेटिंगम्मतु पोसिज्जतु पंगुलिन्ति, ततो अवतो, मुहुत्तमेने य आगतो | लोहग्गलओ घणो णाम कुमारो, सो वच्च॑तो लंघणाचरणेस असमाणोति वरजंघो भण्णते, सो उबगतो पट्टगं दद्दूण ममं भणतिकेणेतं विलिहितं चिचति, १ मया भणितो- किं निमित्तं पुच्छसि ? सो भणति मम एयं चरितं अहं ललितंगओ णाम आसि सयपभा मे देवी, असंसयं तीय लिहितं, तीय वा उर्वदेसवसेणति तकेमि, ततो मया पुच्छितो-जदि ते चरितं साहस को एस संनिबेसोति १, दिग्गामो, एस पव्वतो अंबरतिलओ जुगंधरा आयरिया, एसा खमणकलिना णिण्णामिया, महम्बलो राया सयंबुद्धसीभन्नसोह सह लिहितो, एस ईसाणो कप्पो सिरिप्पभं विभाणं, एवं सव्वं सपच्चयं कहितं तेण ततो मया तुट्टाए भणितोजा एसा सिरिमती कुमारी पितुच्छाए ते दुहिता सा सर्वप्पभा जाव रनो निवेदेमि ताव ते लम्भतित्ति, सुमणसो गतो, ततो मि कयकज्जा आगता, पुरतो रनो निवेदेमि, ततो पियसमागमो भविस्सतित्ति एवं बोलूण गता ।
ततो अहं सहायता रना, देविसमीने य पकहितो, सुगह- जो वसुमतीय ललियंगतो देवो आसि, जह णं अडं जाणं ण तहा सिरिमती, अवरविदेहे सलिलावतिविजए वीतिसोगा य णगरी, जियसत्तु नाम राया, तस्स मणोहरी केकयी व दुबे देवीओ, तासिं
[188]
श्रीऋषभचरितं
भगवत्
श्रेयांम
भवाः
॥ १७६ ॥