________________
आगम
(४०)
भाग-3 “आवश्यक- मूलसूत्र-१ (नियुक्ति:+चूर्णि:) 1 अध्ययनं Hो मूलं - गाथा-], नियुक्ति : [९९/३१८-३४५], भाष्यं [३१-] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यकनियुक्ति: एवं जिनभद्रगणिरचिता चूर्णि:-1
|
प्रत
सत्राक
दीप अनुक्रम
परमत्थो, तं च सोऊण अम्मघाती मम भणति-पुत्ते सुटु ते कहितं, एतं पुण पुच्चभवचरितं पडिलहिज्जतु, ततो ण अहं हिंडाचेआवश्यकहामित्ति, सोय ललियंगतो जति माणुसत्त आयातो होहिति तो सचरितं दट्टण जाई सुमरिहिति, तेण य सह णिब्युया बिसय
चरितं चूर्णी सुहमणुभविहिसिचि, सतो तीय अणुमते सज्जितो पडो विविवाहिं पट्टिकाहि दोहिवि जणीहि, तत्थ य पढमं नंदिग्गामो उपोद्घात लिहितो, अंबरतिलगपब्वयसंसितकुसुमितासोगतलसविसना गुरवो य, देवमिथुणं च बंदणागतं, ईसाणो कप्पो सिरिप्पभं बिमाणे श्रेयांसनियुक्त सदेवमिथुणं, महाबलो राया सयंबुद्धसभित्रसोयसहितो, निमामिका य तवमोसितसरीरा, ललियंगतो सर्यपमा य सणामाणि, भवा: १७५दततो पिफमलक्खे धाती पट्टकं गहेऊण धातइसंडं दीवं वच्चामित्ति उप्पतिता जायह केसपासकुवलयपलाससामं णभतलं,
खणेण य णिवत्ता, पुच्छिता मया-अम्मो ! कीस लहुं नियचामित्ति!, मा भणनि-पुते,सुणसु कारणं--इह अम्ह सामिणा तब पितुणो वरसवट्टमाणणिमित्तं विजयवासिणो रायाणो बहुका समागता, तंजति इहेव होहिति ते हिदयसीणो दइतो ततो कतमेव , कति चिंतऊण णियत्ता मि, जति ण होहिदि इह तो परिमग्गणे करिस्सं जनंति, सुठुत्तिय मया भणिता, अवरज्जुगे गता पट्टगं गहाय पञ्चावरण्हे आगता पसनमुही भणति-पुत्ते! णिबुता होहि, दिट्ठो ते मया ललियंगतो, मया पुच्छिया-अम्म! साहमु कहंति, सा भणति-पुत्ते ! मया रायमग्गे पसारितो पट्टको, तं च पस्समाणा आलक्खकुसला आगमपमाणं करता पसंसंति. जा अकुसला ते यन्नरूवादीणि पससति । दुमरिसणरायसुतो य दुईतो कुमारो सपरिवारो सो मुहुनमे पस्सिऊण मुच्छितो पडितो, खणेण आसत्थो पुच्छितो मणुस्सेहि- सामि ! कथं मुच्छिता?, सो भणति चरित् णियकं पट्टगलिखितं दृट्टण मे सुमरिना
५॥१७॥ जाती, अहं ललियंगओ देवो आसि, सयंपभा मे देवित्ति, मया य पुच्छितो-पुत्त ! साहस को एस संनियसो ?, भणति-पुंडरि
[187]