________________
आगम
(४०)
प्रत
सूत्रांक
H
दीप
अनुक्रम
H
भाग-3 “आवश्यक”- मूलसूत्र - १ (निर्युक्तिः+चूर्णि:) 1
भाष्यं [ ३१ - ]
अध्ययनं [-]
मूल [- / गाथा-], निर्युक्ति: [ ९९ / ३१८-३४५]
पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र [४०],मूलसूत्र-[०१] आवश्यकनिर्युक्तिः एवं जिनभद्रगणिरचिता चूर्णि:- 1
श्री आवश्यक
चूर्णां उपोद्घात
नियुक्तौ
॥१७३॥
साणं जीवामि, ऊसवे य कदाति अटुकडिंभाणि णाणाविभक्खहत्थकयाणि सगेहेहिंतो निग्गयाणि, ताणि य दद्दूण मया माया जाइताअम्मो ! देहि मे मोदकं अनं वा भक्खं जाव डिंभेहि समं रमामित्ति, तीय रुट्ठाय हता णिच्छुडा य गेहातो, कतो ते इहें भक्खं ?, वच्चसु अंबरतिलकपव्वयं फलाणि खादिसु मरसु वाच, तो रावंती निम्गया निसरणं विभग्गमाणी, दिडो व मया जणो अंबरतिलकपव्ययाभिमुो पत्थितो, गता मि तेण सहिता, दिट्ठो मया पुहवितिलको विविहफलनमिरपादवसंकुलो कुलगरभृतो सकुणमिगाणं सिहरकरेंहिं गगणतलमिव मिणितुं समुजतो अंबरतिलको गिरिवरो, तत्थ य गेण्हति जणो फलाणि, मयाबिय रुक्खपडितानि सादणि फलाणि भक्खिताणि, रमणिज्जताए य गिरिवरस्स संचरमाणी सह जणेण सुणामि सदं सुतिमनोहरं तं च अनुसरती गता मि तं पदेसं सह जणेण, दिट्ठा य मया जुगंधरा णाम आयरिया विविहनियमधरा चोइसपुथ्वी चउन्नाणी, तत्थ य समा गता देवा मणुया य, तेसिं जीवाणं बंधमोक्खविहाणं कहयंता संसए विसोर्हेता, ततो अहं तेण जणेण सह पणिवतिऊण जिसभा एगदेसे, सुणामि तेसिं वयणं परममधुरं, कहंतरे य मया पुच्छिता भगवं, अस्थि मने ममातो कोति दुक्खतो जीवो जीवलोगेत्ति?, ततो ते भगति - निन्नामिए। तुहं सहा सुभासुभा सुतिपहमागच्छति रूपाणिचि सुंदरमंगुलाणि पाससि गंधे सुभासुभे अम्पायसि रसेवि मणुश्रामणुने आसादिसी फांसेवि इडाणिट्टे पडिसंवेदसि, अस्थि य ते पडिक्कारो सीउण्हतहाहाणं निदं सुहागतं सेवास निवाय पच्छभसरणा, सायावि ते अस्थि, तमसि जोतिपकासेण कज्जं कुणसि, जेय दासभतगा परवचव्या नाणाविहेसु देहपीलाकरेसु निउत्ता किलिस्संति, नियमसुभा सदरूवरसगंधफासा णिप्पडिकाराणि य परमदारुणाणि सीउण्हाणि छुहपिवासाओ य ण य खर्णपि निद्दासुहं दुक्खसयपीलियाणं, निबंधकारेसु णरकेसु चिमाणा णिरयपालकालमाणकरणसयाणि
[186]
श्रीऋषभचरितं
भगवत्
श्रेयांस
भवाः
॥१७३॥