SearchBrowseAboutContactDonate
Page Preview
Page 185
Loading...
Download File
Download File
Page Text
________________ आगम (४०) भाग-3 “आवश्यक"- मूलसूत्र-१ (नियुक्ति:+चूर्णि:) 1 अध्ययनं H मूलं - गाथा-], नियुक्ति: [९९/३१८-३४५], भाष्यं [३१-] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र-[४०] मूलसूत्र-[२१] आवश्यकनियुक्ति: एवं जिनभद्रगणिरचिता चूर्णि:-1 प्रत भगवत् सत्राक श्री विवसा अणुभवमाणा यहुकालं गमेति, तिरियावि सपक्सपरफक्खजणिताणि सीउण्हखुहाप्पिवासादियाणि य जाणि अणुभवंति आवश्यक बहुणावि कालणं ण सका बोर्ड, तब पुण साहारणसुहदुखं, पुब्बसुकयसमज्जियं अबेर्सि रिद्धिं पस्समाणा दुहितमप्पाणं तकेसि, MAME RICANT चरितं चूर्णी |जे तुमातो हीणा बंधणाकारेसु किलिस्संति, आहारपि तुच्छकमाणई भुजमाणा जीवितं पालेति, तेची ताव पस्ससुत्ति, मया उपायात श्रेयांसपणताए जह भणह तहात पडिस्मुत, तत्थ य धम्म सोऊण केऽवि पब्वइया केयि गिहवासजोग्गाणि सीलब्बयाई पडिवबा," नियुक्ती पाडवा भवाः मया बिनविता-जस्स नियमस्स पालणे सत्ता मि तं मे उपदिसहउत्ति, तओ मे तेहिं पंच अणुब्बयाई उवदिवाणि, वंदिऊण परि॥१७|| तुट्ठा जणेण सह दिग्गाममागता, पालेमी वताणि संतुट्ठा, कुहुंचसंधिभागेण परिणताय संतीये चउत्थच्छट्ठहमेहि खमामि, एवं काले गते कम्मिबि कयभत्तपरिच्चाया रातो देवं पस्सामि परमर्दसणीयं सो भणति-निनामिके' पस्स में, चितेहि य होमि एयस्स भारियात, ततो मे देवी भविस्ससि, मया य सह दिव्वे भोए भुजिहिसित्ति वोत्तूण असणं गतो, अहमवि परितोसविसप्पितहिदया देवदंसणेण लभेज्ज देवत्तति चिंतऊण समाहीय कालगता ईसाणे कप्पे सिारप्पभे विमाणे ललितंगयस्स देवस्स अग्गमहिसी सयंप्पभा नाम जाता, ओहिणाणोवयोगविन्नातदेवभवकारणा य सह ललियंगएण जुगंधरे गुरुयो वदितुमवतिबा, तं समयं च तद्देव अंबरतिलके मणोरमे उजाण समोसरितो सगणो, ततोऽहं परितोसविसप्पितमुही तिगुणपयाहिणपुव्वं णमिऊण णिवेतियणामा पट्टोपहारेण महेऊण गता सविमाण, दिव्वे काममोगे देवसहिता णिरुस्सुगा बहुं कालं अणुभवामि, दादेवो य सो आउपरिक्खएण अम्मो ! चुतो, ण याणं कत्थ गओति?, अहमधि य तस्स विओगदुक्सिता चुता समाणी इह आयाता, ॥१७४॥ बुज्जोयदसणसमुप्पनजातिस्सरणा य तं देवं मणसा परिवहंती मूयत्तणं करेमि, किं मे तेण विणा संलावणं कतेणंति', एस | दीप अनुक्रम RICA [185]
SR No.035053
Book TitleSachoornik Aagam Suttaani 04 Aavashyak 1 Niryukti Evam Churni Aagam 40
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherParam Anand Shwe Mu Pu Jain Sangh Paldi Ahmedabad
Publication Year2017
Total Pages320
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_aavashyak
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy