________________
आगम
(४०)
भाग-3 “आवश्यक"- मूलसूत्र-१ (नियुक्ति:+चूर्णि:) 1 अध्ययनं Hो मूलं - गाथा-], नियुक्ति : [९९/३१८-३४५], भाष्यं [३१-] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यकनियुक्ति: एवं जिनभद्रगणिरचिता चूर्णि:-1
प्रत
सत्राक
तत्थ समोसरणे भगवं सक्कादीणं धम्म परिकहेति, तत्थ उसमसेणो णाम भरहस्स रनो पुत्तो सो धम्म सोऊण पब्बइतो, ऋषभ
तेण तिहिं पुच्छाहि चाहसपुवाई गहिताई, उप्पा विगते धुते, तत्थ बंभीवि पब्बइया, भरहो सावओ, सुंदरीए प दिन पब्बइठ, चरितं चूणी ।
| मम इस्थिरपण एसत्ति, सा साविगा, एस चउबिहो समणसंघो । ते य तावसा भगवतो णाणं उप्पचंति कच्छमुकच्छवज्जा सम्बे | भगवतउपायास वाभगवतो सगासे पचइता, एत्थ समोसरणे मिरीतिमादिया बहवे कुमारा पबहता, कि कारणं मिरीयत्ति भन्नति', सो जातमे-17
श्रेयांस
भवाः |त्तओ मिरीइओ मुयतीति तेण मिरीयी। ॥१८॥ पंच य पुत्त सयाई ॥३-1॥१२६ । सो य गामचिंतओ देवलोगाओ चहत्ता भरहस्स रनो बम्माए देवीए उपवनी, भरहो।
तु सामिस्स अट्ठाहियमहिमं काऊणं अतिगतो, इयाणिं चफस्त पूजे काउकामो जाव सीहासणवरगते पुरत्थाभिमुहे सन्निसमे कोईबियपुरिसे सहायता आणबेति-खिप्पामेव भो ! विणीत रायहाणि सम्भितरवाहिरियं आसियसंमज्जितोवलितं जाच गंधवट्टि
भूतं करेहित्तिकटु जेणामेव मज्जणघरे तेणामेव उवागच्छति, उवागच्छित्ता मज्जणघरं अणुपविसति, अणुपविसित्ता मुत्ताजालादाउलाभिरामे जाव ससिन्च पियदसणे जरयती धूवपुष्पगंधमल्लहत्थगते पडिणिक्खमति २ जेणामेव आयुधबरसाला जेणव से #दिब्बे चकरयणे तेणेव पहारेथ गमणाए, तए णं तस्स बहवे रातीसरतलबरमार्ड बिय जाव सत्थवाहप्पभितओ अप्पेगतिया 31 उप्पलहत्थगता जाव सयसहस्सपत्तहत्थगता भरहराय पिढतो पिडतो अणुगच्छति । तए णं तस्स बहुओ खुज्जाओ चिलातीओ हा दिवडभीतो जाव णिउगफुसलाओ विणीताओ अप्पेगतिताओ कलसहत्थगताओ अप्पे०भिंगार जाव धूवकडच्छयहत्थगयाओ भरहराया
॥१८॥ पित्तो पिट्ठतो अणुगच्छति, तते ण से भरहे राया सविडीए सबजुत्तीए जाव णिग्योसणाइयरवेणं जेणेव आउहपरसाला जेणेव |
ALSARERAKASHARE
प्रह
दीप अनुक्रम
भगवंत ऋषभस्य केवलज्ञान एवं समवसरणं वर्णनं चक्रवर्ती भरतस्य दिग्विजय-यात्रायाः वर्णनं
[194]