________________
आगम
भाग-3 “आवश्यक- मूलसूत्र-१ (नियुक्ति:+चूर्णि:) 1 अध्ययनं H, मूलं - गाथा-], नियुक्ति : [९९/३१८-३४५], भाष्यं [३१-]
(४०)
श्री
भगवत्
प्रत
सत्राक
है जाणिऊण धणुं सजीवमवकिरिय परसुं गहाय दंतमोनिहेतुं गयं संलियमाणो हत्थीपडणपेल्लितण महाकारण सप्पण खतितो आवश्यक तत्थेव पडितो, जंबुकेण परिभमतेण दिडो हत्थी, समणुस्से भीरुत्तणेण य अवसरितो, मसलोलुयताए पुणो पुणो अल्लियति निझा
चरिवं चूर्णो यति य, निस्संकितो तुट्ठो अवलोकेति चितेति य-हत्थी से जावज्जीवियं मतं, मणुस्सो सप्पो य कंचि कालं पहोहिति जीवाबंधे या उपोद्घातात तके ताव खायामित्ति तूरंतो मंदबुद्धी, धणुकोडी पच्छिन्नपडिबंधा य, तालुदेसे भिवो मओ, जदि पुण अप्पसारं तुच्छति हत्थी- श्रेयांसनियुक्तोमणुस्सोरगकलेवरेसु सज्जतो तो ताणि अाणि य चिरं खायतो, एवं जाण जो माणुसयसोरखपडिबद्धो परलोगसाहणकज्ज- भवाः ॥१६९॥ दानिरवेक्खो सो जंबुको इव विणस्सिाहिति, जंपि य पह संदिदं परलोग तप्पभवं च सोक्ख, तं अस्थि, सामि ! तुम्मे कुमारकाले
सह मया गंदणतोवणं देवुज्जाणमुबगता, तत्थ देवा ओवतिता, अम्हे ते दळूण अवसरिता, देवो य दिव्वाय गतीय खणण पत्तो अम्ह समावं, भणिता यऽणेण अम्हे सोमरूविणा- अहं सयबलो महबल ! तब पितामहो, रज्जसिरिमवउज्झिऊण चिन्नचओ लंतए। । कप्पे अहिवती जातो, तं तुम्भेवि मा पमादी होह, जिणवयणे भावह अप्पाणं, ततो सुगति गमिहिहत्ति, एवं बोत्तण गतो देवो.
जति सामि! सुमरह ततो अस्थि परलोगोत्ति सदहह, मया भणितो- सयंबुद्ध सुमरामि पितामहदरिसणंति, लद्भावकासो भणति-I सुणह पुष्ववचं-तुम्भं पुष्बको कुरुवंदो नाम राया आसि, तस्स देवी कुरुमती, हरियंदो कुमारो, सो य राया णस्थियवादी, इंदिय-|
समागममेतं, पुरिसस्स परिकप्पणा मज्जगसमवादे मदसंभव इव, ण एनो वतिरित्तो, ण परभवसकमसीलो आत्थि, ण सुकयदुक्कमायफलं देवणेरइएK कोति अणुभवातत्ति ववसितो बहूणं सत्ताणं वहाय समुट्टितो खुर इव एगंतधारो निस्सीलो णिवतो, ततो तस्स ॥१९॥ दाएतकम्मस्स बहू कालो अतीतो, मरणकाले य अस्सातवेयीयबहुलताए णरगपडिरूवकपोग्गलपरिणामो संयुत्तो, गीतं सुतिमधुरं |
दीप अनुक्रम
।
स
[181]