________________
आगम
(४०)
प्रत
सूत्रांक
H
दीप
अनुक्रम
H
भाग-3 “आवश्यक”- मूलसूत्र - १ (निर्युक्तिः+चूर्णि:) 1
भाष्यं [ ३१-]
अध्ययनं [-]
मूल [- / गाथा-], निर्युक्ति: [९९/३१८-३४५], पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र - [४०],मूलसूत्र-[०१] आवश्यकनिर्युक्तिः एवं जिनभद्रगणिरचिता चूर्णि:- 1
थी आवश्यक
चूण उपोद्घात निर्युक्तौ
॥ १७० ॥
अक्कोसंति मनति, मणोहराणि रूपाणि विकताणि पस्सति, खीरं खंडसक्करोवणीतं पूतियंति ममति, चंदणाणुलेवणं सुम्पुरं वेदेति, हंसतूलमउई सेज्जं कंटकिसाहासंचयं पडिसंचेतेति, तस्स य तहाविहं विवरीतभाचं जाणिऊण कुरुमती देवी सह हरियंदेण पच्छ पडियरति सो य कुरुचंदो राया एवं परमदुक्खितो कालगतो, तस्स य नीहरणं काऊण हरिवंदो सजणवयं गंधसमिद्धं जातेण पालेति, सेवाभृतं पितुणो मरणमणुचितयंतस्स एवं मती समुप्पना अत्थि सुकयदुक्कताण फलंति, ततो यण एगो खतो य तियकुमारो बालवयंसो संदिट्ठो भद्दमुह ! ह! तुमं पंडियजणोदि धम्मसुई मे कहयसु, एसा ते सेवति, ततो सो तेण णियोगेण जं जं धम्मसंसितं जगणं सुणह तं तं राइणो निवेदेति सोऽवि सद्दतो सीलताए तहेव पडिवज्जति, कुपाई णगरा गाइदूरे तहारूबस्स साधुणी केवलणाणुप्पत्तीमाहिमं काउं देवा उवागता, तं च उचलभिऊण सुबुद्धिणा खचियकुमारेण रन्नो निवेदितं हरिमंदस्स, सोऽवि देवागमणाविहितो जतिणतुरगारूढो गतो साधुसमी, बंदिऊण विणण णिसश्रो सुगति केवलिविणिग्गयं वयष्णामयं संसारकहं मोक्खकई सो, सोऊण अस्थि परभवजम्मोति नीसंकितं जातं, ततो पुच्छति कुरुचंदो राया मम पिता भगवं ! के गई गतोत्ति १, रातो से भगवता कहितं विवरीतविसयोपलंभणं सत्तमपुढविनेरइयत्तं च हरिवंद ! तव पिता अणिवारितपावासवो ब सत्ताणं पीलाकसे पावकम्मरुयताए गरगं गओ, तत्थ परमदुव्विसई निरुवमं निष्पडिकारं निरंतरं सुणमाणस्सवि सचेपणस्स भयजणणं दुक्खभणुभवति, तं च तहाविहं केवलिणा कथितं पितुणो कम्मविवागं सोऊण संसारमरणभीरू हरियंदो राया कंदिऊण परमरिसिं सणगरमतिगतो, पुत्तस्स रायसिरिं समप्पेऊण सुबुद्धिं संदिसति तुमं मम सुयस्स उपदेसे करेज्जासित्ति, तेण विश्ववितोसामि ! जदि अहं केवलिणो वयणं सोऊण सह तुम्भेहिं ण करेमि तवं तो मेण सुतं, जो पुण उपदेसो दायव्योति संदिसह तं मम
[182]
श्रीऋषभचरितं
भगवत्श्रेयांस भवाः
॥१७० ॥