________________
आगम
(४०)
भाग-3 “आवश्यक"- मूलसूत्र-१ (नियुक्ति:+चूर्णि:) 1 अध्ययनं H मूलं - गाथा-], नियुक्ति: [९९/३१८-३४५], भाष्यं [३१-] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र-[४०].मूलसूत्र-[१] आवश्यकनियुक्ति: एवं जिनभद्रगणिरचिता चूर्णि:-1
क
प्रत सुत्रांक
भवाः
दीप अनुक्रम
श्री 13 उबरद्धे जवसमत्तिधणोपादाणं, ण य गेहे पलित्ते कूवक्वणणं कज्जकर, जति पुण दमणभरणखणणाणि पुव्वक्रयाणि भवंति तदा भगवत्आवश्यकता परबलमहणचिरसहणजलणनिम्बावणाणि सुहेण भवंति, तहेव जो अणागयमेव परलोगहिते ण उज्जमति सो उक्कमंतेसु पाणेसु
चूणा |छिज्जमाणेसु ममत्तत्थाणेसु विसंवदितदेहबंधो परमदुक्खाभिभूतो किह परलोगहितमणुढेहिति', एत्थ सुणाहि वियफ्षणकहितं उपान्यात उवदेसं-कोति किर हत्थी जरापरिणतो गिम्हकाले कचि गिरिणदिं समुत्तरंतो विसमे तीरे पडितो, सो सरीरगरुयसाए दुब्बलत्तणेण नियुक्ती नाल
य असत्तो उडेउं तत्थेव कालगतो, बगसियालेहिं अयाणदेसे परिक्खइतो, तेण मग्गेण वायसा अतिगता, मंसमुयगं च उवजीवंता ॥१६८।। रिता, उण्हेण य उज्झमाणकलेवरो सो परसो संकुचितो, वायसा सुट्ठा, अहो निराबाहं जातं वसियव्यं, पाउसकाले य गिरिनइपूर
वेगेण य विच्छुब्भमाण महानतिसोते पडित तं, पत्रं समुई, मच्छमयरेहि य छिन्न, ततो ते जलपूरितकलेवरा तेऽवि वायसा णिग्गया, तीरं अपस्समाणा तत्थेब निधणमुवगता, जदि पुण अणागतमेव णिग्गता होता तो दीहकालं सच्छदपयार विविहाणि मंसोदगाणि
आहारेता, एयस्स दिद्रुतस्स उवसंथारो-जहा वायसा तहा संसारिणो जीया, जहा हस्थिकलेवरपयेसो तहा मणुस्सबोंदीलाभो, जहा दी गयब्भतरं मंसोदकं तहा विसयसंपत्ती, जहा मग्गसबिरोहो नहा तन्भवपडिबंधो, जहा उदगसोयविच्छोभो तहा मरणकालो, जहा।
विवसणिग्गमो तहा परभवसंकमो, एवं जाण संभिन्नसोय! जो तुच्छपणस्सरे थोबकालिए कामभोगे परिचइना तबसंजमुज्जोयं ४ काहिति सो सुगविगतो ण सोयिहिति, जो पुण विसएसु गिद्धो मरणसमयमुदिक्खति सो सरीरभेदे अगहितबाहेयो चिरं दुही | होहिति मा चुक इव तुच्छपकप्पणामेचमुहपडिबद्धो विउलदीहकालियं सुहमवमन्नसु, संभिन्नसाओ भणति- कहंतिी, सयपुद्धणा
॥१६८॥ भणितो-मुणाहि, कोति किर वणयरो वणे संचरमाणो बयत्थं हथि पस्समाणो विसमे पदेसे ठिओ एककंडसुष्पहारपडितं गर्ज
[180]