________________
आगम
(४०)
प्रत
सूत्रांक
H
दीप
अनुक्रम
H
भाग-3 “आवश्यक" मूलसूत्र-१ (निर्युक्तिः+चूर्णि:) 1
-
आयं [31-1
अध्ययनं [-1.
मूलं [- गाथा-1. निर्मुक्ति: [ २९ / ३१८-३४५]
पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र - [४०], मूलसूत्र-[०१] आवश्यकनिर्युक्तिः एवं जिनभद्रगणिरचिता चूर्णि:- 1
श्री आवश्यक
चूर्णां उपोद्घात
निर्युको
॥ १६७॥
रंगगतो नेवस्थितो सुमहंतंपि भरं बहेज्ज, ण मे परिस्समोति भावेमाणो कज्जगरुयभारे ण मण्णिज्ज वा भारं तस्सवि भारो । परमत्थतो कामा दुबिहा- सहा रूवा य तत्थ सदमुच्छितो मिगो सदं सुहंति मनमाणो मूढताए अपरिगणितविणिवातो वहबंधमरणाणि व पावति, तहेब इत्थी पुरिसो वा सोइंदियवसगता सहाणुवाती संदे साहारण ममतबुद्धी तस्स हेतुसारक्खणपरो परोप्परस्स कलुसहिययो पदुस्सति, ततो रागदोसपहपडितो रयमादियति, तंनिमित्तं च संसारे दुक्खभायणं भवति । तहा रूबे रतो रूच्छितो साहारणे विसर ममत्तबुद्धी रूबरक्खणपरो परस्स पहसति संकिलट्ठचित्तो य पावं कम्मं समज्जिणति, तप्पभवं च संसरमाणो दुक्खभायणं भवति, एवं भोगेसुवि गंधरसेसु फासेसु य मज्जमाणो परंपि य पहसेतो मूढताए कम्ममादीयति, ततो जातिजरामरणबहुलं संसारं परीति, तेण दुक्खावहा कामभोगा परिचितियाब्वा सेयस्थिणा, एवं भगंतो सर्वबुद्धो मया भणितो मम हिते वट्टमाणस्स अहितोऽसि दृट्टु व मतिं वहसि जो मं संसइयपदपरलोयसुद्देण विलोभतो संपतसुहं निंदतो दुहे पाडेतुमिच्छसि ततो संभिन्नसोएण भणितो- सामी सयंबुद्धो जंबुक इव मच्छकंखी मंसपेसिं विहाय जहा निरासो जातो तहा दिट्ठमुहं संदिद्धसुहासया परिच्चयंतो सोतिहिति, सर्यबुद्धेण भणितो- तुमं जं तुच्छयसुहमोहितो भणसि को तं सचेयणो पमाणं करेज्जी, जो कुसलजणसंसितं रणं मुहाrयं कायमणीए रत्तो णेच्छति तं केरिसं मनसि तं सभिन्नसोय! अणिच्चतादि जाणिऊण सरीरविभवादीणं वीरा भोगे पजहिय तयंसि संजमे य णेव्वाणसुरसुहसंपादए जयंति । संभिचसोतो भणति सशुद्ध ! सक्का मरणं होहिइति सुसाणे थाइउं ?, जहा टिट्टिभी गगणपडणसंकिता धरेडकामा उद्धपाया सुमति तहा तुमं मरणं किर होहिइति अतिपयत्तकारी संपदसुहपरिच्चायमकालियं पसंससि, पत्ते य मरणसमये पर लोग हितमायरिस्सामणे, सयंबुद्वेण भणिय सुद्ध ण जुज्झे संपलग्गे कुंजरतुरगदमणं कज्जसाहणकं, ण वा णगरे
[179]
भगवत्
श्रेयांसभवाः
॥१६७॥