________________
आगम
(४०)
प्रत
सूत्रांक
H
दीप
अनुक्रम
H
भाग-3 “आवश्यक”- मूलसूत्र - १ (निर्युक्तिः+चूर्णि:) 1 निर्युक्ति: [९९/३१८-३४५
भाष्यं [ ३१ - ]
अध्ययनं [-]
मूल [- / गाथा-],
पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र - [४०],मूलसूत्र-[०१] आवश्यकनिर्युक्तिः एवं जिनभद्रगणिरचिता चूर्णि:- 1
श्री आवश्यक चूर्णी उपोद्घात
नियुक्तौ
॥१६६॥
जिणवयणभावितमयी संभिन्नसोतो पुण मे मंत्री बहुसु कज्जेसु पडिपुच्छणिज्जो, समतित्थिए काले बहुमि कदायि गीयपडिरतो णच्चमाणि णय पासामि, सयंबुद्धेण विश्वविर्य देव गीयं विलवितं वियाणउ पुरिसस्स णट्टं विडंबणा आभरणाणि भारो कामो दुहावहो, परलोगहिते चितं निवेसियध्वं अहितो विसयपडिबंधो असासते जीवितेचि ततो मया रातिणा भणितो कहं गीतं सवणामतं विलावो ? कई वा गठ्ठे यणदयं विद्वेषणा? कई वा देहविभूसणाणि भूसणाणि भारं भाससिः लोगसारभूते य कामे रविकरे दुक्खावहेत्ति ?, ततो असंतेण संयंबुद्वेण भणितं सुणह सामी ! पसन्नचित्ता जहा गीतं विलावो, जहा- काइ इत्थिया
| पवसितपतिका पतिणों' सुमरमाणी तस समागमकंखिता समतीप्पेमाणी य दोसु पच्चूसेसु दुहिता बिलबति, भिच्चो वा पशुस्स पसायणनिमित्तं जाणि वयणाणि मासिति पणतो दासभावे अप्पाणं ठवेऊण सो बिलावो, तदेव इत्थी • ततो कुसलजण
● अभामिलासी कुवितपसायणणिमित्तं वा जाओ कार्ड मणवाइयाओ किरियाओ पति,
परिसो वा चिंतिताओ गीतंति बुच्चति, तं पुण चिंतेह सामी ! किं विलावपकखे वट्टतिति ? । इवाणि पट्टं सुणह "विलंबणा, जह , इत्थी पुरिसो वा जो जक्खाइको परवचब्बी मज्जापीतो वा जातो कायविक्खेवाओ किरियातो दंसेति, जाणि वा वयणाणि भासति सा विलंबणा, जति एवं०, जोऽवि इत्थी पुरिसो वा पण परितोसणिमित्तणितोयितो धणवणो वा वि सजणणिवद्धविहिमनुसरतो जे पाणिपादरिणयणाधरादी संचालेति सा बिर्डचणा । परमत्थओ आहरणाणिव भारोत्ति महेयच्वाणि, | जो सामिणो जियोगण मउडादीणि आभरणाणि पलगिताणि वद्देज्ज सो अवस्से पीलिज्जति भारेण, जो पुण परविम्यनिमित्तं वाणि चैव जोगेसु सरीरस्थाणेसु संनिवेसिताणि वहति सो रागेण ण गणेति भारं, अस्थि पुण सो, जोऽवि परितोसनिमित्तं
[178]
भगवत्श्रेयांसभवाः
॥ १६६॥