________________
आगम
(४०)
भाग-3 “आवश्यक- मूलसूत्र-१ (नियुक्ति:+चूर्णि:) 1 अध्ययनं Hो मूलं - गाथा-], नियुक्ति : [९९/३१८-३४५], भाष्यं [३१-] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यकनियुक्ति: एवं जिनभद्रगणिरचिता चूर्णि:-1
प्रत
दीप अनुक्रम
मिथुणइत्थिया भगवं तु पुण मम पितामही मिथुणपुरिसो आसि, ततो वयं तमि देवलोगभूते दसबिहकप्पतरुप्पभवमोगे भगवत्
समुदिताई कदाति उत्तरकुरुदहतीरदेसे असोगपादवच्छायाए वेरुलियमणिसिलातले गवणीतसरिसफासे सुनिसचाई अच्छामो, चूर्णी
द्र देवो य तंमि दहरे मज्जिङ उप्पतितो गगणदेसं, ततो तेण नियगप्पभावेण दसदिसाओ पभासिताओ, ततो सो मिहुणपुरिसो उपोद्घात नियुक्तो
INI तमुप्पिंजलकं पस्समाणो किंपि तेण चितऊण मोहं उवगतो, कहमवि लद्धसत्रो भषति- हा सर्यप्पमे! कत्थसि. देहि मे पडिवयणं-12
ति, तं च तस्स वयणं सोऊणं इत्थियावि कत्थ मन्ने मया सयंप्पभाभिहाणं अणुभूतपुव्वंति चिंतेमाणी य तहेव मोहमुवगता, पच्चादगतसण्णा भणति-अज्जऽहं सबप्पभा, जीसे भे गहितं णामति, ततो सो पुरिसो परं तुट्टिमुबहतो भणति- अज्जे ! कहेहि मे कहर
तुम सयंप्पभा , ततो सा भणति-कहेह में जं मया सुयाणुभूतं, अस्थि ईसाणा नाम कप्पो, तस्स मज्झदेसाओ उत्तरपुरस्थिमे, 18| दिसीभाए सिरिप्पभं णाम विमाण, तत्थ य ललितंगयो पभू, तस्स सयंपभा अग्गमहिसी, सा य बहुमया आसि, तस्स य देवस्स | है तीए सह चेव दिव्वविसयसुहसागररतस्स बहू कालो दिवसो इव गतो. कयाई च चिंतारो अप्पतेओ मल्लदामो अहोदिट्ठी ज्झाय
माणो विनवितो मया सपरिसाए- देव' कीस विमणा दीसह , को मे माणसो संतायो ?, ततो भणति-मया पुन्वभवे थोवो कतो तवो, ततो में तुम्मेहि विष्पजुज्जिहामित्ति परो संताबो, ततो अम्हेहिं पुणरवि पुच्छिओ-कहेह तुन्भेहिं कहं तवो कतो किह वा इमो देवभवो लद्घोत्ति, ततो भणइ-जंबुद्दीवगअवरविदेहे गधिलावतिविजए गंधमायणवक्खारगिरिवरासना वेयड्डपब्व-ते छाते गंधारा णाम जणवतो, तत्थ समिद्धजणसेवितं गंधसमिद्धं णगरं, राया राजीवविबुद्धणयणो जणचयहितो सतबलस्स रलो नत्तुतोरा
अतिबलसुतो महाबलो नाम, सो अहं पितुपितामहपरंपरागय रज्जासिरिमणुभवामि, मम य बालसहा खनियकुमारो सयंबुद्धो,
[177]