________________
आगम
(४०)
भाग-3 “आवश्यक"- मूलसूत्र-१ (नियुक्ति:+चूर्णि:) 1 अध्ययनं H मूलं - /गाथा-], नियुक्ति: [९९/३१८-३४५], भाष्यं [३१-] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यकनियुक्ति: एवं जिनभद्रगणिरचिता चूर्णि:-1
क
श्रेयांस
प्रत
सत्राक
दीप अनुक्रम
गणगदोबारियअमञ्चचेडपीढमहगणिगमसेविसणावतिसत्थवाहदृतसंधिपाळ संपरिखुडे खिप्यामेव अब्भुट्ठति अब्भुढेत्ता पाउया-181 भगवत्आवश्यक टिओ ओमयति ओमयेचा एगसाडित उत्तरासंग करेति, करेता अंजालमउलियहत्थे भगवंतं सत्तट्ठ पयाई अणुगच्छति अणुगच्छितादा
भवाः तिखुत्तो आयाहिणं पयाहिणं करेति, करेचा वंदति नर्मसति, नमसित्ता ताहे सर्व चेव खोयरसघडगं गहाय दब्बसुद्धणं दायगसुद्धण उपाद्याता पडिगाहगसुद्धेणं तिविहेणं तिकरणसुद्धेणं दाणेणं पडिलाभेस्सामित्ति तुढे भगवतो उबगते, भगवं कप्पेतित्ति, सामिणा पाणी पसारिए।
सन्चो णिसट्टो पाणीसु, अछिद्दपाणी भगवं,उवरि सिहा,णय छद्दिाइ,भगवतो एसा लद्धी,सो भगवता पारितो, एवं से पडिलामेमाणेऽ। ॥१६४ावितुडे पडिलाभितेऽवि तुडे, तते णं तत्थ पंच दिव्वाणि पाउन्भृयाणि, तंजहा-बसुहारा बुढा. दसद्धवन्ने कुसुमवासे णिवतिते, चेलुक्खेवे
सकते, पहतातो देवदुंदुभिओ, अंतरावियणं आगासे अहो दाणेरति घुढे, तं च देवपूजणादि सेजंसस्स साऊण रिसयो रायाणो सोमप्प
भादयो लोगा य परेण कोऊहल्लेण पुच्छति सेजंसकुमार-सुमुह! किमती, ताहे सो ते पनवेति-एरिसा भिक्खा दिअतित्ति, एरिसा |
भिक्खा एरिसगाणं दिज्जति, एतेसि दिने सोग्गई गम्मतित्ति, ते भणंति-कहं तुमे विनायं जहा भगवतो परमगुरुस्स भिक्वं15 दिदायब्बान्ति, कहेहि णे परमत्थं, ताहे सो तेसिं पकहितो, जहा-मम पितामहस्स दिक्खियस्य रूवदंसणे चिंता समुप्पन्ना-कत्थ मन्ने
परिसरूवं दिट्ठपुवंति वियारेमाणस्स बहुभावितं जातीस्सरणं समुप्पन्न, ततो मया णायं भगवतो भिक्खादाणं, ततो ते परमविम्हिता। भणंति-साह केरिसोऽसि केसु भवेसु आसी ?, ताहे सो तेसि अप्पणो सामिस्स य अट्ठभवग्गहणाणि कहंति, जहा वसुदेवहिंडीए, ताणि पुण संखेवतो इमाणि, तंजहा
॥१६॥ सेयसो भणति- इतो सत्तमे भवे मंदरगंधमायणणीलवंतमालवंतमज्झवत्तीय मीतामहानतीमज्झविभिन्नाय उत्तरकुराय अई
SEX
I ERSPECTECK
अत्र भगवंत ऋषभ एवं श्रेयांसस्य पूर्वभवानां संबंधानां वर्णनं क्रियते
[176]