________________
आगम
(४०)
भाग-3 “आवश्यक’- मूलसूत्र-१ (नियुक्ति:+चूर्णि:) 1 अध्ययनं Hो मूलं - गाथा-], नियुक्ति : [९९/३१८-३४५], भाष्यं [३१-] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र-[४०].मूलसूत्र-[१] आवश्यकनियुक्ति: एवं जिनभद्रगणिरचिता चूर्णि:-1
|
प्रत
HEIG
दीप अनुक्रम
श्री
णगरसेट्ठी य सुमिणे पासंति त रतणि, समागता य तिमिवि सोमस्स समीर कहेंति, सेयसो-सुणह अजं मया जं सुमिणे दि8-मेरूदायांसादिआवश्यक उपोद्घाता
किल चलितो इहागतो मिलायमाणप्पभो मया च अमयकलसेण अभिसित्तो साभावितो जातो पढिबुद्धो यऽम्हि, सोमो कहेति- सम्म निर्यकासुणह सेयंसमिया दिटुं-सरो किर पतितरस्सी जाआ, तुमे य से उक्खिचाओ रस्सीओ तसो य भासमुदतो जातो। सही वक्तव्यता
भणती-सुणह जे मया दिह-अज किल कोयि पुरिसो महप्पमाणो महता रिखुवलेण. सह जुझतो दिडो, तो सेजस सामी य से है सहायो जातो, ततो अणेण पराजितं परवलं, एवं दळूण म्हि पडिबुद्धो । ततो तेसिं सुमिणाणं फलमबिंदमाणा गहाणि गता, भगवपि अणाइलो संवच्छरखमणसि जाय अडमाणो सेयसभवणमतिगतो, दतों से पासायतलगते आगच्छमाणं पितामह पस्समाणा चिंतेइ कत्थ मन्ने मया एरिसीव आकिती दिट्ठपुब्बत्ति? भग्गणं करेमाणस्स सदावरणखतोवसमेण जानिस्सरणं जातं, सो य पुच्चभवे सामिस्स सारही आसि, तत्थवि अणुपवइतो, तेण य सुतं-जहा भरहे एस पढमतित्थगरो भविस्सतित्ति, तं एस भगवंति, संभंतो उाढतो, एयरस सव्यसंगविवअगस्स भत्तपाणं दायव्वंति, भवर्णगणे व तस्स खोयरसकलसे पुरिसो पणीते, ततो परमहरिसित अधयसुमहग्यदूसरयणसुसंवुते सरससुरभिगोसीसचंदणाणुलित्तगतो सुतिमालावनगविलेवणाविद्धमणिमुवष्णे काप्पितहारद्धहारतिसरयपालथपलंबमाणे कडिसुत्तयकतसोभे पिणद्धगेवेञ्जअंगुलेजगललियंगयललियकतामरणे वरकडगतुडियभितभुजे आहियरूबसस्सिरिए कुंडलउजोतिताणणे मउडादचसिरजे हारोत्थयसुकतरइतबच्छे मुद्दियापिंगलंगुलीए पालंवपलंवमाणसुकतपडउत्तरिजे नाणामाणिकणगरयणविमलमहरिदणिउणोपवितमिसिामसंतचिरइयसुसिलिट्ठआषिद्धवीरवलए, किं पहुणा, कप्परुक्खए व अलंकितविभूसिते परिंदे निवारितछत्तवरचामरे जयजयसद्दकतालोके अणेकगणणायगदंडणायगरातीसरतलवरमाइंबियकोषियमंतिमहामंति-18
[175]