________________
आगम
(४०)
भाग-3 “आवश्यक’- मूलसूत्र-१ (नियुक्ति:+चूर्णि:) 1 अध्ययनं H, मूलं - गाथा-], नियुक्ति: [१६५/२६५-३१६], भाष्यं [५-३०] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र-[४०].मूलसूत्र-[१] आवश्यकनियुक्ति: एवं जिनभद्रगणिरचिता चूर्णि:-1
|
प्रत
सत्राक
तमामा जणवदा चेयड्डेवि विज्जाणं वसतिकाया जाता, तंजहा-गोरीणं गोरिगा, मणूणं मणुपुष्यगा, गंधारीणं विज्जाणं गंधारा, श्रीऋषभआवश्यक माणवीण माणवा, फेसिकाणं केसिकपुब्बिका, भृमीतुंडगावज्जाहिवतयो भूमीतुंडका, मूलबीरियाणं मूलवीरिया, संतुकाण संतुका,
&ा चरित्रं उपोद्घात नियुक्ती
| पटूकीर्ण पटुका, कालीण कालिकेया, समकीणं समका, मातंगीण मातंगा, पव्वतीणं पव्वतेया, र्वसालयाणं बंसालया, पंसुम्
8 लियाणं पसुमूलिया, रुक्खमूलियाणं रुक्खमूलिया । एवं तेहिं विणमिणमीहि विभचा अड्डड णिकाया, ततो देवा इव विज्जायलणं ॥१६२।। सयणपरियणसहिता मणुयदेवभोगे मुंजंति, पुरेसु य भगवं उसभमामी देवयसभासु थावितो पिज्जाधिट्ठायी य देवता ता सके
सके णिकाए दोहिवि जणेहिं पविमनाणि पुराणि मुताणं खचियाण य संबंधीणं च ।..
णमि विणमि० ॥ ३ ॥ ९८ ॥ भगवंपि पितामहो मंगलालयो निराहारो परमधितिसतसारो सयंभूसागरो इव धिमितो अणाइलो विहरति, चतुहिं सहस्सेहि परिवुडो, जदि भिक्खस्स अतीति तो सामितो णे आगतोत्ति वत्थेहिं आसहि य हत्थीहिं| आभरणेहिं कत्राहि य निमंतेन्ति। .. ____णषि ताव जणोणाशा९७१ जेण जणो भिक्खं ण जाणति दाउं तो जे ते चत्तारि सहस्सा ते भिक्खं अलभता तेण माणेण घरंपि ण वचंति भरहस्स य भएणं, पच्छा वणमतिगता ताबसा जाता, कंदमूलाणि खातिउमारद्धा, भगवं च परिसं आणसितो जत्थ जस्थ समुदाणस्स अतीति तत्थ तत्थ एस परमसामी अम्हंति, ण जाणति दायचं किंति,
॥१६॥ भगवंऽपदीण ॥३॥ ९९ ॥ गयपुरसज्जंसो खोयरसदाण॥३॥ १०३।। छउमस्था य परिसं पहलीअंडवाइल्लहिला विहरिऊणं गजपुरं गतो, तत्थ भरहरस पुत्तो सेज्जंसो. अने भणंति-बाहुबलिस्स सुतो सोमप्पभो सेयसो य, ते य दोऽपि जणा
दीप अनुक्रम
ख
[174]