________________
आगम
(४०)
भाग-3 “आवश्यक’- मूलसूत्र-१ (नियुक्ति:+चूर्णि:) 1 अध्ययनं , मूलं F /गाथा-], नियुक्ति: [१६५/२६५-३१६], भाज्यं [१-३०] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यकनियुक्ति: एवं जिनभद्रगणिरचिता चूर्णि:-1
प्रत
सत्राक
चूर्णी । नियुक्ती
भोगाणं राइनाणं खत्तियाण चाहिं सहस्सेहिं सद्धि एग देवदूरामादाय जाव पव्वइते, उसमे णं अरहा कोसालिए संवच्छर साहियं श्रीऋषभआवश्यकचीवरधारी होत्था, तेसि पंचमुदिओ लोओ सयमेव, भगवता पुण सक्कवयणेण कणगावदाते सरीरे जडाओ अंजणे रेहाओ इव रहतीओ
चरित्रं ₹ उबलभातिऊणहिताओ तेण चउमुडिओ लोओ, सब्बतित्थगरावि यणं सामाइयं करेमाणा भणति करेमि सामाइय,सव्वं सावज जोगी
पच्चक्खामि जाव वासिरामि, मदंतित्ति ण भणंति, जीतमिति । एवं भगवं सामाझ्यादि अभिग्गहं घेत्तुं वोसट्टचत्तदेहो विहरति,
का बोसडोत्ति निप्पीडक्कम्मसरीरतया, चत्तो उवसग्गादिसहिष्णुतया तथा च अच्छिपि णो पमज्जिज्जा णोवि य कहइयए मुणी गात । एवं ॥१६॥द जाब विहरति, ताय दुवे नमिविणमिणो कच्छमहाकच्छाणं पुत्ता उवहिता, भगवं विनवेन्ति-भगवं! अम्हं तुम्भेहि संविभागो ण
केणवि वत्थुणा कतो, स पट्टे बद्धकवया ओलग्गति विनवेति य, तातो! तुम्भेहिं सब्वेसिं भोगा दिना अम्हेऽवि देह, एवं तिसञ्झं।
ओलग्गति, एवं कालो बच्चति, अनया धरणो णागकुमारिंदो भगवं वंदओ आगओ, इमेहि य विनवित, सो ते तह जातमाणे ४ &भणति-भो मुणह भगवं चत्तसंगो गतरोसतासो ससरीरवि णिम्ममत्तो अकिंचणो परमजोगी णिरुद्धासबो कमलपलासणिरुवलेब
चिची, मा एवं जायह, अहं तु भगवतो भत्तीए मा तुन्भं सामिस्स संवा अफला भवतुतिकाउं पढितसिद्धाई गंधव्वपनगाणं 18 अडयालीसं विज्जासहस्साई देमि, ताण इमाओ चचारि महाविज्जाओ, तंजहा-गोरी गंधारी रोहिणी पवनी, तं गच्छह तुम्भे * विज्जाहररिद्धीए सजणजणवयं उवलोभेऊण दाहिणिल्लाए य गगणवल्लभपामोक्खे रहणेउरचकवालया (पमुहे य) पन्नासं सर्ड्सि हाच विज्जाहरणगरे णिवेसिऊणं विहरह, तेवि तं सब्वमाणत्तियं पडिच्छिऊणं वेयड्ड उत्तरसेढीए विणमी सढि गगराणि गगणवल्ल-131 दभप्पमुहाणि णिवेसेति, णमी दाहिणसेढीए रहनेउरचकवालादीणि पन्नास णिवेसेति, जे य जतो जणवयातो णीता मणुया तेर्सि
दीप अनुक्रम
CCC
[173]