________________
आगम
(४०)
भाग-3 “आवश्यक’- मूलसूत्र-१ (नियुक्ति:+चूर्णि:) 1 अध्ययनं , मूलं F /गाथा-], नियुक्ति: [१६५/२६५-३१६], भाज्यं [१-३०] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यकनियुक्ति: एवं जिनभद्रगणिरचिता चूर्णि:-1
|
प्रत
चूणों
सत्रा
नियुक्ता
दीप अनुक्रम
पासंति उक्कोसिया०, चचारि सया वादीणं सादेवमणुयामुराए परिसाए वादे अपराजिताणं उक्कोसिया०, अट्ठ सया अणुत्तरो- श्रीऋपभआवश्यक वाइयाणं गतिकल्लाणाणं ठितीकल्लाणाणं आगमोसभहाणं उक्कासिया अणुत्तरोववातियाण संपवा होत्था ॥
चरित्रं तित्थं गणो० ॥२ ॥ १६५ ।। तित्थं चाउच्यत्रो संघो, गणा जस्स जत्तिया गणहरा य, धम्भोवातो पबयणं, उपायात परियाओं गिहत्यच्छउमत्थकेयलिपरियाओ जस्स जत्तिओ, अंतकिरिया केण कहिं काए बेलाए कस्स व केण तवोकम्मेणं अंत-131
कडा केवति परिवाराए, एतं सर्थ गाहाहि जहा पढमाणुयोगे तहेब इहपि वनिजात विस्थरता । एत्थ पढमतित्थगरस्स निक्ख॥१६०॥ मणं बयब्वं, ते गाहाहिं भणितं. तहवि विभासाइ इच्छावति
से य उसमे कोसलिए पढमराया पढमभिक्पायरे पढमजिणे पढमतित्थयरे, दक्वे दकखपाइन्ने पडिरूवे अल्लीणे भद्दए विणीते वीसं पुब्यसयसहस्साई कुमारवासमझे वसति, तबदि पुब्बलयसहस्साई रज्जवासमझे बसइ तेव्वसमाणो लेहादीयाओ गणितप्पहाणाओ,टी सउणरुयपज्जयसाणाओ वावतार कलाओ तेवट्टि च महिलागुणे सिप्पसयं च कम्माण तिग्निपि पयाहियट्ठाए उपदिसति, उव
दिसित्ता पुत्तसयं रज्जसते अभिसिंचति, पुणरवि लोयंतिएहि जीयकप्यितेहिं देवेहि संबोहित संवच्छरिय दाणं दाऊणं भरही IN विणीताए, बाहुपलिं बहलीए, अब य कच्छमहाकच्छादयो ठवेत्ता, अभे भणंति-एते साहस्सिपरिवारा अणुपव्वतिया तदा, सामी I चउहिं सहस्सहिं सद्धि पब्वतितो, चेत्तबहुलट्ठमीए दिवसस्स पच्छिमे भाए सुंदसणाए सीयाए सदेवमणुयासुराए परिसाए समणु-
I Poli गम्ममाणमग्ग जाब विणीतं रायहाणि मज्झमझेणं निग्गच्छति, निग्मच्छित्ता जगेच सिद्धत्थयण उज्जाणे जणव असोगबरपायवे तेणेव उवागच्छति, उवागच्छित्ता असोगस्म हेट्टा जाब सतमेव चउमुडियो, छद्रुगं भत्तेणं अपाणएणं आसाहाहि णक्खत्तेहि उग्गाणं
[172]