________________
आगम
(४०)
भाग-3 “आवश्यक’- मूलसूत्र-१ (नियुक्ति:+चूर्णि:) 1 अध्ययनं H मूलं - गाथा-], नियुक्ति: [४/२२४-२६४], भाष्यं [५-३०] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यकनियुक्ति: एवं जिनभद्रगणिरचिता चूर्णि:-1
|
प्रत
कारः
सत्राक
दीप अनुक्रम
श्री चचालीसं अज्जियासहस्सा सिद्धा, सट्टि अंतेयासिंसहस्सा सिद्धा. एवं बहा पढमाणुओगे जाव अरहतो ण अरिडनेमिस्स बर- जिनपरीआवश्यकीदत्तपामोक्खाओ अद्वारस समणसाहस्सीओ, जक्खिणिपामोक्खाओ चत्तालीसं अज्जासाहस्सीओ.गंदप्पामक्खिाणं समणोवासगाणं। पेरें ।
हएगा सयसाहस्सी अउणचरिं च सहस्सा उकोसिया०, महासुब्बयपामोक्खाणं समणोवासियाणं तिमि सयसाहस्सीओ छत्तीस च उपाघातात सहस्सा, चत्तारि सया चोदसपुव्वीणं, पारस सता आहीनाणीण, पन्नरस समा केबलनाणीण, पसरस सता वेउब्बियाण, दस नियुक्तो
सता विपुलमतीण, अट्ठसया यादीणं, सोलस सया अणुत्तरोववादियाणं । पासस्स णं अरहतो पुरिसादार्णायस्स अज्जदिनपामो-12 ॥१५९॥
क्खाओ मोलस समणसाहस्सीओ, पुष्फचूलापामोक्खाओ अट्ठत्तीस अज्जियासाहस्सीओ, सुणंदापामोक्खाणं समणोवासगाणं एगा| सयसाहस्सी चउसति च सहस्सा, गीदणिपामोक्खाण समणोवासियाण तिथि सयसाइस्सीओ सत्ताबीसं च सहस्सा उकोसिया, | अद्भुट्ठसया चोहसपुष्पीण, चोदस सया ओहिमाणीण, दस सया केवलनाणीणं, एकारस सया घेउधियाणं, अट्ठमा सता विपुल-18 मतीणं, छस्सया वादीण पारस सया अणुत्तरोववाइयाणं । समणस्सणं भगवतो महावीरस्स इंदभूतिपामोक्खाओ चोइससमणसाहस्साओ, अज्जचंदणापामोक्खाओ छत्तीस अज्जियासाहस्सीओ, संखसतगपामोक्खाणं समणोबासगाणं एगा सयसाहस्सा अउणट्टि च सहस्सासुलसारेवतिषामोक्खाणं समणोवासियाणं तिनि सयसाहस्सीओ अट्ठारस य सहस्सा तिमिसया चोइसपुब्बीणं अजिणाणं जिण
संकासाणं सव्यक्खरसभिवादीण जिणोविच अवितहं वागरमाणाणं उकोसिया चोदसपुब्बिसपया होत्था, तेरस सया ओहिनाणीण 15 अतिससप्पत्ताणं उस्कोसिया०, सच सया केवलनाणीण संमिन्नवरणाणदसणधराण उक्कासिया, सत्त सया वेउन्धीण अदेवाणं
देविडिपचाणं उफ्कोसिया०, पंच सया विउलमताणं अट्ठाइज्जेमु दीपसमुहसु सत्रीण पज्जयाण पंचिदिगाणं मणोगते भाचे जाणंति
E
[171]