________________
आगम
(४०)
भाग-3 “आवश्यक"- मूलसूत्र-१ (नियुक्ति:+चूर्णि:) 1 अध्ययनं H. मूलं - /गाथा-], नियुक्ति: [४/२२४-२६४], भाष्यं [५-३०] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र-[४०].मूलसूत्र-[२१] आवश्यकनियुक्ति: एवं जिनभद्रगणिरचिता चूर्णि:-1
प्रत
चूणी
सत्राक
श्री
जीवादिणवपयत्थे उवलभिऊण पब्बइता, सुतलंभे उसमसामी पुब्बभवे चाहसपुच्ची, अवसेसा एकारसंगी, पच्चक्याणं पुरिमप-18जिनपरीआवश्यक च्छिमाण पंचजाम, अवसेसाणं चाउज्जाम, संजमो पुरिमचरिमाणं दुविहो-इत्तिरिय च सामाइयं छेदोवडावणियं च, मजिझम
बारः |गाण सामाइयं आवकहिय, सत्तरसंगो य सव्येसि, अन्ने संजमो इति सव्वे तित्थगरा सामाझ्यसंजमे पब्बइता । को वा केच्चिरं कालं 18 छउमत्थो ? केण चा को तवो अणुचित्रो ? कस्स वा काए बेलाए णाण उप्प? -
हा तेवीसाए तिस्थगराण सूरुग्गमणमुहुने एगराइयाते पडिमाए णाण उप्पन, वीरस्स पाईणिगामिणीए जहा दसाए तहा, ॥१५८अ भणति-बावीसाए पुब्बण्हे मल्लिची राणं अवरहे, कास केवतिओ सीससंगहो ?, भाइ-उसमस्स ण अरहओ कोसलियस्स |
उसमसेणपामोक्खाओ चउरासीति समणसाइस्सीओ उकोसिया समणसंपदा होत्था, भिसुंदरिपामोक्खाणं अज्जियाण तिथि सयसाहस्सीओ उकोसिया अज्जियासंपदा होत्था, सेज्जसपामाक्खाणं समणोवासगाणं तिमि सयसाहस्सीओ पंचासयसहस्सा | उकोसिया समणोवासगसंपदा होत्था, सुभद्दापामोक्खाणं समणोवासियाण पंच सयसाहस्सीओ चउप्पलं च सहस्सा उक्कोसिया समणोवासियासंपदा होत्था, चचारि सहस्सा सच सया पन्नासा चोद्दसपुग्धीणं अजिणाणं जिणसंकासाणं उकोसिया चोदसपुब्बि| संपया होत्या, बाब सहस्सा ओहिंभाणीणं उकोसिया०, वीससहस्सा केवलणाणीणं उक्कोसिया०, वीससहस्सा छच्च सया वेउब्धियाणं उकोसिया, बारस सहस्सा छच सया पन्नासा विपुलमतीणं अट्ठाइज्जेसु दीवसमुदसु सभीणं पंचेंदियाण पज्जतगाणं मणोगत भावे जाणमाणाणं पासमाणाणं उक्कोसिया विपुलमतिसंपया होत्या. बारस सहस्सा छच्च सया वादीण पभासा उकासिया०, बावीस & सहस्सा णव य सया अणुसरोववातियाणं गतिकल्लाणाणं जाव आगमेसिभदाण उकोसिया०, उसमस्स ण वीसं समणसहस्सा सिद्धा,
REMETERS
दीप अनुक्रम
44
[170]