________________
आगम
(४०)
प्रत
सूत्रांक
H
दीप
अनुक्रम
H
भाष्यं [५-३० ]
अध्ययनं [-],
मूलं [- / गाथा-], पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र [४०],मूलसूत्र-[०१] आवश्यकनिर्युक्तिः एवं जिनभद्रगणिरचिता चूर्णि:- 1
श्री आवश्यक
चू
उपोद्घात
निर्युक्त
भाग-3 “आवश्यक”- मूलसूत्र - १ (निर्युक्तिः+चूर्णि:) 1 निर्युक्तिः [१२३/२०६-२२३]
॥१५७॥
देव जातं, जहा बंध, जनगा णागजण्णकादी, उत्सवा इंदमहाइया, समवादी दोघं तिष्टं जगाणं, मंगलाणि पुव्यं भट्टारगस्स देवेहिं कयाणि, कोउयाणि भूइकम्माणि रक्खा य बद्धा, पूव्वं अलंकारो भट्टारगस्स देवेहिं कतो, लोगोऽवि ताए चैव अणुवित्तीय आढतो, वत्थगंधमलअलंकाराणि तदप्यभिति परिभोगोवभागाणि उपणयणा, पुव्यं स कप्पड़े साधणं उवणिज्जंती, विवाहो य भगवतो पढमं तदप्पभिडं दिनं परिणति, दत्ती जदा सामी पवतो तदा पवचा भिषाया, यडगपूरणाम देवाय पढमं पढमसिद्वतिकाऊ देवेहिं कथा, झामणा सामिस्स पढन सरीरं झामितं देवेहिं प्रभाषि तदा चब उपपन्ना, सपा क | देवेहि आनंदसुपाती कतो, छेलावणयं छेलणं णाम उकट्टीहसितादि, चेंडस्वाण यछेला पृच्छा, इंखिणियाओं घंटियाओ, कन्नेसु किणकिणावेंति जक्खा साहंति, पुच्छणा किं कीरतु ? मावा कीरतु ?, अहया पुच्छणा सुहसातयादीणि इच्चेवमादिपाये । एवं ता जणपदपरूवणा गता ||
पढमं सामी संवोहितो, परिच्चाओ-पढमं सामिस्स नेच्छरियो दायो जं च परिचमं पच्चतितो, एतागि सव्वाणि तदा उत्पन्नाणि, पत्तेये नाम को नित्यय पत्तेयं पव्वतो ? को दा कीस परिवारों ?
एगो भगवं वीरो पासो० ।। ३-४ ॥ उग्गा भोगाणं ।। ३५ ।। उवहिति दारं-सन्येऽवि एग सेण निग्गया० ॥ ३७ ॥ तित्थगरा तित्थगरलिंगेणं पव्वइया, जं साधूण लिंग तं तेसि अन्नलिंगं भवति, गिहिलिंग गिहत्थाणं, तंपि ण होइ, कुलिंग णाम कुत्सितं लिंग कुलिंगं, जं तावसपरिव्वायगादीणं, ताप ण भवति, गामधम्मा सेविता ण वा सेविता ?, गामणगरादी वा तदा चैत्र उप्पन्ना अहवा जे उवसग्गा ते तदा उप्पन्ना, परीसहा कस्स आसी णासी वा ?, सम्वेऽवि तित्थगरा
[169]
संबोधनादि
| ॥ १५७॥