________________
आगम
(४०)
भाग-3 "आवश्यक- मूलसूत्र-१ (नियुक्ति:+चूर्णि:) 1
अध्ययनं . मूलं - /गाथा-], नियुक्ति: [-], भाष्यं । पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र-[४०] मूलसूत्र-[०१] आवश्यकनियुक्ति: एवं जिनभद्रगणिरचिता चूर्णि:-1
प्रत
सत्राक
दीप अनुक्रम
श्री_ लोचि णाम कीरइ, अथवा अग्गिस्स मंगलोत्ति णामं केसुबि देसेसु भवति, अजीवस्स जहा-वेणुपब्वमज्झस्स देसाविक्खाए, तदुभ- नामादिआवश्यक
यस्स जहा तस्सेव मणूसस्स मुंजसीयदलमासाहयस्स, अहवा तस्स अग्गिणो वेणुपव्वमज्झसहियस्स, एवं पुहुत्तेवि विभासा | मंगलानि चूर्णी
इयाणि ठवणामंगलं, तं च दुविहं, तं०-सम्भावतो असम्भावतो य, तत्थ सम्भावओ जथा-चित्तकम्मादिसु अरहंतसाधुणाणमा-1
याणि SAMAR THITI ॥५॥ दिगो ठाविता ते ठवणामंगलं भवंति, असभावओ. जथा-अक्खमादि णिवेसिज्जति, इंदलट्ठीवि इंदमि णिवेसिज्जइ, एवमादि ।।
आह- णामठवणाणं को पइविसेसो ?, उच्यते, णाम पायसो आवकथितं, ठवणा इत्तिरिया वा होज्जा आवकाहिया वा, तत्थ इतिMरिया जथा-अक्खो इंदो वा सरतकालभूसितो, एवमादि, आवकहिता जथा जे देवलोकादिसु घडसुत्थियादिणो चित्तकम्मलिहिया, अहवा इमो विसेसो-जहा ठवणाईदो अणुग्गहत्थीहिं अमिथुव्यति ण एवं णामिदोत्ति २।
दव्वमंगलं दुबिह-आगमतो णोआगमतो य, तत्थ आगमतो जाणए अणुवंउत्ते, णोआगमतो पुग तिविहं, तंजहा-जाणगलसरीरदब्वमंगलं भवियसरीर० तव्वतिरत्त०, तत्थ जाणगसरीरं जो जीवो मंगलपदत्याधिकारजाणओ तस्स जं सरीरं ववगयजीवं,
पुष्वभावपष्णवणं पटुच्च, जहा-अयं घयकुंभे आसी, अयं महुकुंभे भविस्सति, एवं भवियसरीरविभासा कायव्या, तव्वतिरित्तं जहार सोधियसिरिवच्छादिणो अट्ठमंगलया सुवण्णदधिअक्खयमादीणि य भावमंगलनिमित्ताणित्ति दब्वमंगलं ३।।
भावमंगलंपि दुविहं, तं-आगमतो गोआगमतो य, तत्व आगमतो जहा जाणए उपउत्ते, गोआगमतो पसत्थो आयपरिदणामो जह णाणादि, अहया 'वंदे उसमें अजितं संभवं' एवमादि जे यावष्णे भगवंते, अहवा 'जयह जगजीवजाणीवियाणभोप दि इत्यादि, अहवा 'सुधम्मं अग्गिवेसाणे' एवमादि जाव अप्पणो आयरियचि, अहवा पंचनमुक्कारो, अहवा जावतिया थया श्रुतीतो
[17]