________________
आगम
(४०)
भाग-3 "आवश्यक- मूलसूत्र-१ (नियुक्ति:+चूर्णि:) 1
अध्ययनं H. मूलं [- /गाथा-], नियुक्ति: -, भाष्यं । पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र-[४०].मूलसूत्र-[२१] आवश्यकनियुक्ति: एवं जिनभद्रगणिरचिता चूर्णि:-1
प्रत
सत्राक
दीप अनुक्रम
सातत्य सव्वसत्तेसु समता कायचत्ति एतं पदण्णमारूहति साधू, अतो तमवि सामाझ्यसुत्तं व मंगल चेच, जो य समभावो सो कई | आदि आवश्यकता सम्यमंगलनिधाणं ण भविस्सति , तम्हा करेमि भंते ! सामाइयंति एयमादिसुत्तं मंगल चेव। मोवि मंगलं बंदणज्झयण, 15
मध्यान्त चूर्णी कह', जम्हा बंदमाणस्स णीयागोयकम्मक्खओ भवति, विनयमूलो जिणसासणे धम्मो परुविओ, अओ वंदणज्झयणं मज्झे मंगलं
मंगलानि ॥ भवति, सुत्ततीवि 'इल्छामि खमासमणो ! बंदिउ' ति एसो सहो मंगलिओ दहब्बो, अहवा मज्झे मंगलं चउवीसत्थयादि, कहं,18
द जम्हा तित्थगरत्थयादि परूविज्जति, तेण य सम्मइत्ताइसुद्धी जायतिति, दरिसणादिविसुद्धो य जीवो सबप्पवरमंगलणिधाणो
भवइ । अवसाणेऽवि पच्चक्खाणज्झयणं मंगलं, कम्हा, जम्हा संवरियासवदुवारस्स णवस्स पावस्स आगमो ण भवति, ततो । पुव्वसंचितं लहुं चैव वारसविधेण तवसा झोसिज्जति, अतो पच्चक्खाणज्झयणं मंगलं, सुत्ततोऽवि 'नमोक्कारसहियं पच्चक्खामि'
ति, एक्माई अवसाणिय मंगलं भवति ।। ठा आह-जति आदी मझं अवसाणं च इमस्स सत्थस्स मंगलं तो जाणि पुण इमस्स अंतरालाणि ताणि कि अमंगलियाणि भिवंतु, आयरितो आह-ताणिवि मंगालियाणि, कहं १, जम्हा ताणिवि परूवणालक्खणाणि सव्वण्णुभासियाणि य, अतो ताणिवि
मंगलियाणि भवंति, एत्थ दिढतो मोयगो- जहा अविरोधिदव्वाणं समवारण मादगो णिप्फण्णो सन्चो चेव मधुरो भवति,
एवं ताणिवि अंतरालाणि सुषणाणाइसामत्थजुत्ताणि चेव काऊणं मंगलियाणि दडव्वाणि । दतं च मंगलं ४, तंजहा-णाममंगलं ठवणामंगलं दग्वमंगलं भावमंगल मिति तत्थ णाममंगलं जस्सण जीवस्स वा अजीघस्स वा जीवाण
वा अजीवाण वा तदुभयस्स वा तदुभयाण वा मंगलंति णाम कीरइ से तं णाममंगलं, तत्थ जीबस्स जधा कस्सति मणसस्स मंग-12
मंगलस्य नाम-आदि निक्षेपा:
[16]