________________
आगम
(४०)
प्रत
सूत्रांक
H
दीप
अनुक्रम
H
भाग-3 "आवश्यक" मूलसूत्र-१ (निर्युक्तिः+चूर्णि:) 1
निर्युक्तिः [-1.
आयं -1
अध्ययन -L..
मूलं [- / गाथा-1,
पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र - [४०],मूलसूत्र-[०१] आवश्यकनिर्युक्तिः एवं जिनभद्रगणिरचिता चूर्णि:- 1
श्री आवश्यक
चूर्णां
॥ ३ ॥
जाणगं छट्टाणविसुद्धपच्चक्खाणदेसगं छज्जीवकायदयापरं सत्तभयविष्यमुकं सत्तविहसंसारजाणमं सत्तविहगोत्तोवदेसगं अट्ठविद्यमाणमहणं अविबाहिरज्झाणजोगरहितं अद्वविधम्भंतरज्झाणजुत्तं अडविहकम्मगंठिभेदगं णवबंभचेरवावतिघातगं दसविहसमणधम्मजाणगं एक्कारसमातियक्खरविहिवियाणगं एकारसउवासगपडिमोवएसगं बारसभिक्खुपडिमाफासगं बारसंगतवभावणाभावियमति बारसंग सुत्तत्थघारगं एवमादिगुणोवबेयस्स णिग्गंथमहरिसिस्स सगलसकम्मं किइकम्मं काऊणं भणति भगवं ! बहुपुरिसपरंपरागत संसारणित्थरणोपायं आवस्सयाणुओगं सोतुमिच्छामि, तस्सायरिओ गुणमाहप्पं गच्चा आवस्याणुओगं परिकहेति । तत्थ आवस्सगं छन्विहं तंजहा सामाइयं चउवीसत्थओ बंदणं पडिकमणं काउस्सग्गो पच्चक्खाणमिति । एसा पुष्वायरिएहि रहया पुन्वाणुब्बी इति ।
तस् य पुब्बामेव मंगल मिच्छावेति, जम्हा 'मंगलाईणि सत्थाणि मंगलमज्झाणि मंगलावसाणाणि, मंगलपरिग्गहिया सिस्सा उग्गद्देहावायधारणासमत्था व अविग्घेणं सत्यस्स पारगा भवति, ताणि य सत्थाणि लोए विरायंति, वित्थारं च गच्छन्ति, ' एतेण कारणेणं आदिम मज्छंमि अवसाणे य मंगलं कीरइति । तत्थ आइमंगलेण सीसा अविग्घेण तस्स सत्यस्स पारगा भवंति, मज्झमंगलेण पउचेण तं सत्यं थिरपरिचितं भवति, अवसाणमंगलेण तं सत्यं सिस्सप सिस्साणं अव्वोच्छित्तिकरं भवति, अतो मंगलतियमिच्छिज्जति, तत्थ आदिमंगलं सामाइयज्झयणं, कम्हा ?, जम्हा तंसि सामाइयज्झयणे तित्थकरगणहरउप्पत्तिमाइणो बहवे अत्था परूविया, ते य जो सद्दहति, सद्दहित्ता य जो करणिज्जे करेति अकरणिज्जे य परिहरति सो तं सव्वमंगलनिहाणं निव्वाणं पाविहितित्तिकाऊण सामाइयज्झयणं मंगलं भवति । सुत्ततोऽवि मंगलं 'करेमि भंते ! सामाइयन्ति, कहूं?, जम्हा
•••आदि-मध्य-अंत्य मंगलानां स्पष्टिकरणं
[15]
आदि
मध्यान्त
मंगलानि
॥ ३ ॥