________________
आगम
(४०)
भाग-3 “आवश्यक'- मूलसूत्र-१ (नियुक्ति:+चूर्णि:) 1
अध्ययनं HD मूलं [- /गाथा-], नियुक्ति: -, भाष्यं । पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यकनियुक्ति: एवं जिनभद्रगणिरचिता चूर्णि:-1
प्रस्तावना
श्री आवश्यक
प्रत
चूणों
सत्राक
२
॥
RECARKARI
धम्मो संविग्गो मद्दवितो अमाई चिरपब्वइतो सुपडिचोइओ अविसाई अपरिस्सावी पच्चतभूतो अणुण्णयमाणो सुत्तत्थभावपरिणामतो
एवमाइएहिं गुणेहि उववेओ बहुपुरिसपरंपरागय चिरपरुळे जिणिंदवरसासणं काले आवस्सगं सोउकामो कंचि आयरिय VIआयारकुसलं एवं संजमपवयणसगहउवग्गहऽणुग्गहकप्पववहारपण्णांतदिहिवायससमयपरसमयकुसल आयास तयास बच्चास।
जसंसिं दुद्धरिसं अलहुगवित्ति जितकोहपयारं ४ जितिंदियं जीबियासंसमरणभयविष्पमुक्कं जितपरिसई पुष्वरयपुव्वकीलियपुवसंथवविरहितं णिम्मम णिरहंकारं अणाणुतावि सकारासकारलाभालाभसुहदुक्खमाणावमाणसह अचवलं असबलं असंकि| लिह णिचणचरित्तं दसविहआलोयणादोसविहण्णू अट्ठारसयारहाणजाणगं अविहालोयणारिहगुणोवएसगं आलोयणारिहं सुतरहस्स अपरिस्साई पायच्छित्तकुसलं मग्गामग्गविणायगं उग्गहईहाअपायधारणापवरबुद्धिकुसलं अणुओगजाणयं णयविहिपणं आहरणहेउकारणणिदरिसणुवमाणनिरुत्तलई अदरिसिं बहुविहओपायायारोवएसगं इंगियायारणेगमभिलसितमगत्तमणुवइट्ठावायसच्छंदविकप्पविहिविहिन्नू लिविगणियसहत्यणिमित्तुष्पायपोराणपंडिच्चसहावजाणगं वसुइसम सीतघरममाणं पुक्खरपत्तमिव निरुवलेवं वायुमिव अपडिबद्धं पब्बयमिव णिप्पकर्ष सागरमिव अक्खोमं कुम्मो इव गुत्तिन्दियं जच्चकणगमिव जाततेयं चंदमिव सोम्म सूरमिव दित्ततेयं सलिलमिव सब्बजगनिव्वुइकर गयणमिव अपरिमितणाण मतिकेतुं सुतकेतुं सुदि-
इत्थं सुपरिणिद्वितत्थं एगआयतसुहगवेसर्ग दुद्दोसजडं तिदंडविरतं तिगारवरहितं तिसल्लनिसलं तिगुत्तिगुतं तिकरणल विसुद्धं चउबिहविकथाविचज्जितमति चउकसायविजढं चउविधविसुद्धबुद्धिं चतुबिधाधारनिरालंबमति पंचसमियं पंचमहब्बय
धारगं पंचणियंठणिदाणजाणगं पंचविहचरित्तजाणग पंचलक्खणसंपण छबिहविकहविवज्जियं छविहदव्वविधिवित्थर
दीप अनुक्रम
२ ॥
.
[14]