________________
आगम
(४०)
भाग-3 “आवश्यक"- मूलसूत्र-१ (नियुक्ति:+चूर्णि:) 1
अध्ययनं , मूलं - /गाथा-], नियुक्ति: [१], भाष्यं H पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र-[४०] मूलसूत्र-[०१] आवश्यकनियुक्ति: एवं जिनभद्रगणिरचिता चूर्णि:-1
श्री
प्रत
चूणा ६ ॥
सत्राक
॥
| य, अहवा भावनंदी, सव्वं तं नोआगमतो भावमंगलंति ॥ एत्व चोअओ चोअया, जहा-अहो भगवं! तुम्भेहिं अतिसुद्धं भासि-11 | ति, कह णाम जो जस्स उवओगो सो सो चेव भविस्सह, णो म खलु अग्गिंमि उवउत्तो देवदत्तो अग्गी चेव भवति, आय-15 रिओ भणति-अहो यच्छ ! तुम चेव अतिसुद्धाणि वयणाणि उल्लावयसि, णणु णाणंति वा संवेदणंति वा अहिगमोत्ति वा वेयणिति | वा भावोत्ति वा एगट्ठा, जीवलक्खणं च णाणं, ण उणाणाओ वतिरित्तो आया, जदि य चेयणातो जीवो अण्णो भवेज्ज ततो जीवदवं अलक्खणं चेव भविज्ज, ण वा बंधो मोक्खो वा अचेयणस्स जुत्तो, तेण जो सो णाता सो जंतं अग्गिरस सामत्थं दहणपयणपगासणादि तं जाणति, तओ अग्गिणाणाओ सो जाता अवतिरित्तो, तेण सो अग्गिसामत्थजाणओ भावग्गी चेव लम्भति, जम्हा य उप्पायद्वितिभंगजुत्ती आता अओ जम्मि उबउत्तो सो सो चेव भण्णा ॥आह-दव्यभावमंगलाणं को पइविसेसो ?, भाइ, दब्बमंगलं अणेगतिर्य अणच्चतियं च भवति, तत्थ अगतियं णाम किं (केसिं)चि तारिसं मंगलं भवति तं चैव अण्णेसिं न भवइ, अमंगलं वा भवइ, अणच्चतियं णाम जे पडिहणिज्जति, भावमंगलं पुण एगतियं अच्चंतियं च भवलि, इमं पूण सत्थजायं भावमंगल समोयरइ-जओ भावणंदीए अंतग्गतं, कहं एवं', गंदी चतुबिधा, तं०-णामनंदी ठवणानंदी दयनंदी भावनदी, णामठवणाओ परूवियब्वाओ, दव्वणंदी दुविहा तिचिहा य, केवलं तच्चारित्ता संखबारसंगाणि तूराणि, भावणंदी दुविहा-आगमओ जाणए उवउत्ते, णोआगमओ पुषण पंचविध णाण, तंजहा-.
प६॥ आभिणियोहियनाणं०॥ १ ॥ एतं पंचविधमबि णाणं समासओ दुविहं पच्चवखं च परोक्ख , पच्चक्खी ताव अच्छतु, परोक्खं पुण अप्पतरगतिकाऊण पुव्वं वणिज्मइ ।। आइ-कः अनयोर्विशेषः, उच्यते, अक्खो-जीवो तस्स जं
RECRecCRORECAX
दीप अनुक्रम
| 'नन्दी' चतुर्विध-भेदे, ज्ञानस्य द्वि-भेदाः (प्रत्यक्ष-परोक्षं च)
[18]